SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् प्रकाशः। ॥३४५. । नाभेर्निष्कामतश्चारं हृन्मध्ये नयतोगतिम्। तिष्ठतोद्वादशान्ते तु विन्यात्स्थानं नभस्वतः॥३७॥ स्पष्टः । नवरं गतिं नयत इति गच्छतः । द्वादशान्तं तु ब्रह्मरन्ध्रम् ।। ३७ ॥ अथ चारादीनां ज्ञानस्य फलमाहतच्चारगमनस्थानज्ञानादभ्यासयोगतः । जानीयात् कालमायुश्च शुभाशुभफलोदयम् ॥३८॥ कालं मृत्यु, आयुर्जीवितं, शुभाशुभफलस्य चोदयं जानीयात् , एतच्च यथास्थानं वक्ष्यते ॥ ३८ ॥ उत्तरकरणीयमाहततः शनै: समाकृष्य पवनेन समं मनः। योगी हृदयपद्मान्तर्विनिवेश्य नियन्त्रयेत् ॥३९॥ ततोऽनन्तरं शनैर्मन्दं मन्दं ब्रह्मरन्ध्रात् पवनेन सह मनः समाकृष्य हृदयपद्मस्यान्तर्मध्ये विनिवेश्य नियन्त्रयेत् धारयेत् ।। ३६ ॥ हृदयस्थे पवने मनसि च यत्फलं तदाहततोऽविद्या विलीयन्ते विषयेच्छा विनश्यति । विकल्पा विनिवर्तन्ते ज्ञानमन्तर्विजृम्भते॥४०॥ अविद्याः कुवासना विलीयन्ते । शेषं स्पष्टम् ।। ४० ॥ हृदये स्थिरीकृते मनसि वायोः स्वरूपज्ञानार्थ प्रक्रमतेक मण्डले गतिर्वायो: संक्रमः कक्क विश्रमः । का च नाडीति जानीयात्तत्र चित्ते स्थिरीकृते॥४१॥ ३४५ ।। Lain Education inter For Personal & Private Use Only www.janelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy