________________
योगशास्त्रम्
प्रकाशः।
॥३४५.
। नाभेर्निष्कामतश्चारं हृन्मध्ये नयतोगतिम्। तिष्ठतोद्वादशान्ते तु विन्यात्स्थानं नभस्वतः॥३७॥
स्पष्टः । नवरं गतिं नयत इति गच्छतः । द्वादशान्तं तु ब्रह्मरन्ध्रम् ।। ३७ ॥
अथ चारादीनां ज्ञानस्य फलमाहतच्चारगमनस्थानज्ञानादभ्यासयोगतः । जानीयात् कालमायुश्च शुभाशुभफलोदयम् ॥३८॥ कालं मृत्यु, आयुर्जीवितं, शुभाशुभफलस्य चोदयं जानीयात् , एतच्च यथास्थानं वक्ष्यते ॥ ३८ ॥
उत्तरकरणीयमाहततः शनै: समाकृष्य पवनेन समं मनः। योगी हृदयपद्मान्तर्विनिवेश्य नियन्त्रयेत् ॥३९॥
ततोऽनन्तरं शनैर्मन्दं मन्दं ब्रह्मरन्ध्रात् पवनेन सह मनः समाकृष्य हृदयपद्मस्यान्तर्मध्ये विनिवेश्य नियन्त्रयेत् धारयेत् ।। ३६ ॥
हृदयस्थे पवने मनसि च यत्फलं तदाहततोऽविद्या विलीयन्ते विषयेच्छा विनश्यति । विकल्पा विनिवर्तन्ते ज्ञानमन्तर्विजृम्भते॥४०॥
अविद्याः कुवासना विलीयन्ते । शेषं स्पष्टम् ।। ४० ॥
हृदये स्थिरीकृते मनसि वायोः स्वरूपज्ञानार्थ प्रक्रमतेक मण्डले गतिर्वायो: संक्रमः कक्क विश्रमः । का च नाडीति जानीयात्तत्र चित्ते स्थिरीकृते॥४१॥ ३४५ ।।
Lain Education inter
For Personal & Private Use Only
www.janelibrary.org