SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥ ३४४ ॥ 70-11-0 Jain Education Interna प्राणादीनां जये प्रत्येकं फलमुक्त्वा सामस्त्येन फलमाह - यत्र यत्र भवेत् स्थाने जन्तो रोगः प्रपीडकः । तच्छान्त्ये धारयेत्तत्र प्राणादिमरुतः सदा ॥२५॥ *++4.03***+000-*---13 पश्चमः प्रकाशः । स्पष्टः ।। २५ ।। पूर्वोक्तमुपसंहरन्नुत्तरं संबध्नाति — एवं प्राणादिविजये कृताभ्यासः प्रतिक्षणम् । धारणादिकमभ्यस्येन्मनः स्थैर्यकृते सदा ॥२६॥ धारणादिकमभ्यस्येत्, आदिशद्वात् ध्यानसमाधी, किमर्थं ? मनः स्थैर्यार्थम् || २६ || अथ धारणादिविधिं श्लोकपञ्चकेनाह उक्तासनसमासीनो रेचयित्वाऽनिलं शनैः । श्रपादाङ्गुष्ठपर्यन्तं वाममार्गेण पूरयेत् ॥ २७ ॥ पादाङ्गुष्ठे मनः पूर्वं रुध्वा पादतले ततः। पाष्ण गुल्फे च जङ्घायां जानुन्यूरौ गुदे ततः ॥२८॥ लिङ्गे नाभौ च तुन्दे च हृत्कण्ठरसनेऽपि च । तालुनासामनेत्रे च भ्रुवोर्भाले शिरस्यथ ॥२९॥ एवं रश्मिक्रमेणैव धारयन्मरुता सह । स्थानात्स्थानान्तरं नीत्वा यावदब्रह्मपुरं नयेत् ॥३०॥ ततः क्रमेण तेनैव पादाङ्गुष्ठान्तमानयेत् । नाभिपद्मान्तरं नीत्वा ततो वायुं विरेचयेत् ॥३१॥ उक्तानि यानि पर्यङ्कादीन्यासनानि तेषु समासीनः पवनं रेचयित्वा शनैरिति मन्दं मन्दं पादाङ्गुष्ठप्रान्तं यावत् पूरयेत् वाममार्गेण वामनाड्या ॥ २७ ॥ पादाङ्गुष्ठे मनः प्रथमं रुध्ध्वा धारयित्वा ततः पादतले, ततोऽपि पायौ ॥ ३४४ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy