SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ अभ्यासक्रममेवाह-सङ्कोचप्रमृतिक्रमात् सङ्कोचेन प्रसरणेन चेत्यर्थः ॥ २० ॥ __अथैषां ध्यातव्यबीजान्याहप्राणापानसमानोदानव्यानेष्वेषु वायुषु। ये पैवैरौ लौ बीजानि ध्यातव्यानि यथाक्रमम् ।।२१।। प्राणस्य य इति बीजं, अपानस्य पैं, समानस्य वै, उदानस्य रौं, व्यानस्य लौ ॥ २१ ॥ इदानीं श्लोकत्रयेण प्राणादिजयस्यार्थमाहप्राबल्यं जाठरस्याग्नेर्दीर्घश्वासमरुज्जयौ । लाघवं च शरीरस्य प्राणस्य विजये भवेत् ॥२२॥ दीर्घोऽव्युच्छिन्नःश्वासः प्राणधारणप्रत्ययार्थ, प्राणप्रतिबद्धाः सर्वे मरुतः, तज्जये सर्वमरुञ्जयो भवतीति॥२२॥तथारोहणं क्षतभङ्गादेरुदराग्नेः प्रदीपनम् । वर्णोऽल्पत्वं व्याधिघातः समानापानयोर्जये ॥२३॥ रोहणं रोपणं, कस्य ? क्षतभङ्गादेः क्षतस्य-व्रणस्य, भङ्गस्य-अस्थ्यादिसंबन्धिनः, आदिशद्वादन्यस्य तत्प्रकारस्य । शेषं स्पष्टम् ॥ २३॥ तथाA उत्क्रान्तिर्वारिपङ्कायैश्चाबाधोदाननिर्जये।जये व्यानस्य शीतोष्णासङ्गः कान्तिररोगिता॥२४॥ . उत्क्रान्तिरुत्क्रमणं प्रयाणकालेऽर्चिरादिमार्गेण स्ववशित्वेनोत्क्रान्ति करोतीत्यर्थः। जलपङ्कादिभिश्चाबाधा, तैर्न प्रतिहन्यत इत्यर्थः । आदिशद्वात् कण्टकादिपरिग्रहः उदाननिर्जये सति । व्यानस्य जये शीतोष्णाभ्यामसङ्गः अबाधा, कान्तिीप्तिः, अरोगिताऽऽरोग्यम् ॥ २४॥ Jain Education intem For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy