________________
योगशास्त्रम्
पश्चमः प्रकाशः।
॥३४३॥
गच्छति यः स तथा, स्वस्थानं मन्यादि तद्गतरेचनपूरणाभ्यां जेयः ॥ १६ ॥ ____ अथ समानस्यशुक्लः समानो हृन्नाभिसर्वसन्धिष्ववस्थितः। जेयः स्वस्थानयोगेनासकृद्रेचनपूरणात् ॥१७॥
शुक्लो वर्णेन । हृदये नाभौ सर्वसन्धिषु च स्थानमस्य स स्वस्थानेऽसकृद्रेचनात् पूरणाच्च जेयः॥ १७ ॥
अथोदानस्यरक्तो हृत्कण्ठतालुभ्रूमध्यमूर्धनि संस्थितः। उदानो वश्यतां नेयो गत्यागतिनियोगतः॥१८॥
रक्तो वर्णेन । हृदयं कण्ठः तालु भ्रूमध्यं मूर्धा च स्थानमस्य । स उदानो गत्यागतिप्रयोगेण वशमायत्ततां नेयः॥१८॥ ___ गत्यागतिप्रयोगमेवाह-- नासाकर्षणयोगेन स्थापयेत्तं हृदादिषु। बलादुत्कृष्यमाणं च रुध्ध्वा रुध्ध्वा वशं नयेत्॥१९॥
तमुदानं हृदयादिषु स्थापयेत् । केन ? नासाकर्षणयोगेन नासयाऽऽकर्षणभधस्तान्नयनं स एव योगस्तेन, तथाऽप्यजीयमानं बलादाकृष्यमाणं ऊर्ध्व नीयमानं रुध्ध्वा रुध्ध्वा विधार्य विधार्य वशं नयेत् ॥ १६॥
अथ व्यानस्यसर्वत्वग्वृत्तिको व्यानःशककार्मुकसन्निभः। जेतव्यः कुम्भकाभ्यासात्सङ्कोचप्रमृतिकमात्॥२०॥
सर्वस्यां त्वचि वर्तमानः इति स्थाननिर्देशः । शक्रकार्मुकसनिभ इति वर्णनिर्देशः । कुम्भकाभ्यासाजेतव्यः ।
। ३४३।
Lain Education Interna
For Personal & Private Use Only
Pawww.jainelibrary.org