________________
प्रकर्षण नयतीति प्राणः, मूत्रपुरीषगर्भादीनपनयतीत्यपानः, अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने सममनुरूपं नयतीति समानः, रसादीनूर्व नयतीत्युदानः, व्यानयति व्यामोतीति व्यानः, डप्रत्ययान्ता एते । अथवा प्रसरणेनापसरणेन समन्तात्प्रसरणार्ध्व व्याप्त्या च अनिति अनेनेति घजन्ताः प्राणमपानं समानमुदानं व्यानं च वायु प्राणायामै रेचकादिभिर्जयेद्योगी। किंविशिष्टः ? स्थानवर्णक्रियार्थवीजवित प्राणादीनां स्थानं वर्ण क्रियामर्थ बीजं च वेत्ति यः स तथा ॥ १३॥
तत्र प्राणस्य स्थानादीन्याहप्राणो नासाग्रहृन्नाभिपादाङ्गुष्टान्तगो हरित् । गमागमप्रयोगेण तजयो धारणेन वा ॥१४॥
प्राणो नाम वायुनीसाग्रे हृदि नाभौ पादाङ्गष्ठान्ते च गच्छत्तीति स तथा इति स्थानं । हरिदिति वर्णः । गमागमप्रयोगेण धारणेन च (वा) तज्जयः इति क्रिया । अर्थो बीजं च वक्ष्यते ॥ १४ ॥
अथ गमागमप्रयोगं धारणं च व्याचष्टेनासादिस्थानयोगेन पूरणाद्वेचनान्मुहः। गमागमप्रयोगः स्याद्धारणं कुम्भनात् पुनः॥१५॥ ___ स्पष्टः ।। १५ ।। अथापानस्यअपानः कृष्णरुग्मन्यापृष्ठपृष्ठान्तपाणिगः। जेयः स्वस्थानयोगेन रेचनात् पूरणान्मुहुः॥१६॥
कृष्णरुक् कृष्णवर्णः, मन्ये ग्रीवापश्चान्नाड्यौ, पृष्ठं तदधोभागः, पृष्ठान्तो गुदः, पाणी पादपश्चाद्भागौ, तेषु
in Education intem
For Personal & Private Use Only
ww.jainelibrary.org