________________
योग
ननं तत्र द्वाराणि तैर्यो वायोनिरोधः स शान्तः॥८॥ तथा
पश्चमः शास्त्रम् | पापीयोर्ध्वं यदुत्कृष्य हृदयादिषु धारणम् । उत्तरः स समाख्यातो विपरीतस्ततोऽधरः॥९॥ प्रकाशः।
___ आपीय पीत्वा बाह्यवायुमूर्ध्वमुत्कृष्योन्नीय हृदयादिषु यद्वायोर्धारणं स उत्तरः, ततो विपरीतोऽधरः ऊर्ध्व ॥३४२॥
देशादधोनयनरूपः । ननु रेचकादिषु कथं प्राणायामो गतिविच्छेदरूपो हि स उच्यते ? उच्यते-यत्र रेचके * कोष्ठ्यो वायुर्विरेच्य बहिर्धायते तत्रास्ति श्वासप्रश्वासयोर्गतिच्छेदः, यत्रापि पूरके बाह्यो वायुराचम्यान्तर्धार्यते तत्राप्यस्ति श्वासप्रश्वासयोगेतिच्छेदः, एवं कुम्भकादिष्वपि ॥६॥
रेचकादीनां फलमाहरेचनादुदरव्याधेः कफस्य च परिक्षयः। पुष्टिः पूरकयोगेन व्याधिघातश्च जायते ॥ १० ॥ | विकसत्याशु हृत्पद्मं ग्रन्थिरन्तर्विभिद्यते । बलस्थैर्यविवृद्धिश्च कुम्भकाद्भवति स्फुटम् ॥११॥ प्रत्याहाराबलं कान्तिदोषशान्तिश्च शान्ततः। उत्तराधरसेवातः स्थिरता कुम्भकस्य तु ॥१२॥
श्लोकत्रयं स्पष्टम् ॥ १० ॥ ११ ॥ १२॥
न केवलं प्राणायामः प्राणस्यैव जयहेतुः, किन्तु पञ्चानामपि वायूनां जयहेतुरित्याहप्राणमपानसमानावुदानं व्यानमेव च । प्राणायामैर्जयेत् स्थानवर्णक्रियार्थबीजवित् ॥ १३॥ ॥३४२ ॥
Jain Education inte
For Personal & Private Use Only
www.jainelibrary.org