________________
13
बाह्यस्य वायोराचमनं श्वासः, कोष्ठस्य वायोर्निश्वसनं प्रश्वासः, तयोर्गतिच्छेदः प्राणायामः । स त्रिधा-रेचकः पूरकः कुम्भकश्चेति ॥४॥
प्राचार्यान्तरमतेन भेदान्तराण्याहप्रत्याहारस्तथा शान्त उत्तरश्चाधरस्तथा । एभिर्भेदैश्चतुर्भिस्तु सप्तधा कीर्त्यते परैः ॥ ५॥
प्रत्याहारशान्तोत्तराधरलक्षणैश्चतुर्भिर्भेदैः पूर्वभेदसहितैः प्राणायामः सप्तधा ॥ ५ ॥
क्रमेणैषां लक्षणमाहयत्कोष्ठादतियत्नेन नासाब्रह्मपुराननैः । वहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः ॥ ६॥
कोष्ठादुदरात अतियत्नेन नासया ब्रह्मरन्ध्रणाननेन च यद् बहिः प्रक्षेपणं वायोः स रेचकः प्राणायामः॥६॥
तथासमाकृष्य यदापानात् पूरणं स तु पूरकः। नाभिपद्मे स्थिरीकृत्य रोधनं स तु कुम्भकः॥७॥
बाह्येन वायुना आकृष्टेन आ अपानं (नात्) यत् कोष्ठस्य पूरणं स पूरकः । यत् पुनर्नाभिपझे कुम्भ इव वायोः स्थिरीकरणं स कुम्भकः ॥ ७॥ तथास्थानात्स्थानान्तरोत्कर्षः प्रत्याहारः प्रकीर्तितः। तालुनासाननद्वारैनिरोधः शान्त उच्यते ॥८॥
स्थानात् नाभ्यादेः स्थानान्तरे हृदयादौ वायोरुत्कर्षणं स प्रत्याहारः । तालु च नासा चाननं च तालुनासा
Lain Education in
For Personal & Private Use Only
www.jainelibrary.org