SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री हेमचंद्रविरचितम् । ॥ योगशास्त्रम् ॥ (स्वोपज्ञविवरणसहितम् ) (द्वितीयो विभागः) ॥पञ्चमःप्रकाशः॥ ॐ नमः सर्वज्ञाय परमात्मने श्रीजिनेन्द्राय ॥ अत्रान्तरे परैः प्राणायाम उपदिष्टो " यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्यति" वचनात् । न च प्राणायामो मुक्तिसाधने ध्याने उपयोगी, असौमनस्यकारित्वात् । यदाहु: ऊसासं न निरंभइ आभिग्गहिरो वि किमुत्र चिट्ठाए ? । सज्ज मरणं निरोहे सुहुमोसासं तु जयणाए ॥१ तथापि कायारोग्यकालज्ञानादौ स उपयोगीत्यस्माभिरपीहोपदर्थतेप्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये। शक्यो नेतरथा कर्तुं मनःपवननिर्जयः ॥१॥ | (१) उच्छ्वासं न निरुणद्वि आभिग्रहिकोऽपि किमुत चेष्टावान् ? । सद्यो मरणं निरोधे (ततः)सूक्ष्मोच्छासं तु यतनया (ग्राह्यः) ॥१॥ Jain Education in d ia For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy