________________
Jain Education Interna
→K++*Q*••*
**+aal
'तो देसकालचेट्ठानियमो ज्झाणस्स नत्थि समयम्मि । जोगाय समाहाणं जह होइ तहा पयइअव्वं ॥२॥ न चैवमासनाभिधानमनर्थकं प्रतिमाकन्पिकान् प्रत्यासननियमस्याभिधानात् द्वादशसु भिक्षुप्रतिमासु अष्टम्यां प्रतिमायामासननियमो यथा
उत्तणगपासली नेसजीवावि ठाणठाइत्ता । सह उस्सग्गे घोरे दिव्वाई तत्थ अविकंपो ॥ १ ॥ नवम्यां यथाfere for या गामाइप्राण नवरं तु । उक्कडलगडसाई दंडाययउच्च ठात्ता ॥ २ ॥
दशम्यां यथा
विएव नवरं ठाणं तु तस्स होइ गोदोही । वीरासणमहवा वी ठाइज वि अंबखुजो उ || ३ || १३४ ॥ इदानीमासनानां यथा ध्यानसाधनत्वं भवति तथा श्लोकद्वयेनाहसुखासनसमासीनः सुश्लिष्टाधरपल्लवः । नासाग्रन्यस्तदृग्द्वन्द्वो दन्तैर्दन्तान संस्पृशन् ॥१३५॥ प्रसन्नवदनः पूर्वाभिमुखो वाप्युदङ्मुखः । श्रप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ॥ १३६ ॥
( १ ) ततो देशकालचेष्टानियमो ध्यानस्य नास्ति समये । योगानां समाधानं यथा भवति तथा प्रयतितव्यम् ॥ २ ॥ ( २ ) उत्तानकः पार्श्वशायी नैषधिको वापि स्थानं स्थित्वा । सहेतोपसर्गान् घोरान् दिव्यादीन् तत्राविकम्पः ॥ १ ॥ ( ३ ) द्वितीयाऽपीदृशी चैव बहिर्ग्रामादिभ्यो नवरं तु । उत्कटिकलगडशायी दण्डायतिक इव (को वा) स्थित्वा ॥२॥ ( ४ ) तृतीयाऽप्येवं नवरं स्थानं तु तस्य भवति गोदोही । वीरासनमथवाऽपि तिष्ठेदप्याम्रकुब्जः तु (वा) ॥३॥
For Personal & Private Use Only
****++****900*
www.jainelibrary.org