SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna →K++*Q*••* **+aal 'तो देसकालचेट्ठानियमो ज्झाणस्स नत्थि समयम्मि । जोगाय समाहाणं जह होइ तहा पयइअव्वं ॥२॥ न चैवमासनाभिधानमनर्थकं प्रतिमाकन्पिकान् प्रत्यासननियमस्याभिधानात् द्वादशसु भिक्षुप्रतिमासु अष्टम्यां प्रतिमायामासननियमो यथा उत्तणगपासली नेसजीवावि ठाणठाइत्ता । सह उस्सग्गे घोरे दिव्वाई तत्थ अविकंपो ॥ १ ॥ नवम्यां यथाfere for या गामाइप्राण नवरं तु । उक्कडलगडसाई दंडाययउच्च ठात्ता ॥ २ ॥ दशम्यां यथा विएव नवरं ठाणं तु तस्स होइ गोदोही । वीरासणमहवा वी ठाइज वि अंबखुजो उ || ३ || १३४ ॥ इदानीमासनानां यथा ध्यानसाधनत्वं भवति तथा श्लोकद्वयेनाहसुखासनसमासीनः सुश्लिष्टाधरपल्लवः । नासाग्रन्यस्तदृग्द्वन्द्वो दन्तैर्दन्तान संस्पृशन् ॥१३५॥ प्रसन्नवदनः पूर्वाभिमुखो वाप्युदङ्मुखः । श्रप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ॥ १३६ ॥ ( १ ) ततो देशकालचेष्टानियमो ध्यानस्य नास्ति समये । योगानां समाधानं यथा भवति तथा प्रयतितव्यम् ॥ २ ॥ ( २ ) उत्तानकः पार्श्वशायी नैषधिको वापि स्थानं स्थित्वा । सहेतोपसर्गान् घोरान् दिव्यादीन् तत्राविकम्पः ॥ १ ॥ ( ३ ) द्वितीयाऽपीदृशी चैव बहिर्ग्रामादिभ्यो नवरं तु । उत्कटिकलगडशायी दण्डायतिक इव (को वा) स्थित्वा ॥२॥ ( ४ ) तृतीयाऽप्येवं नवरं स्थानं तु तस्य भवति गोदोही । वीरासनमथवाऽपि तिष्ठेदप्याम्रकुब्जः तु (वा) ॥३॥ For Personal & Private Use Only ****++****900* www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy