SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ प्रकाशः। योग त्रिकी प्रतिमां श्रितः संगमकसुराधमेन विहितां विंशतिमुपसर्गाणामाधिसेहे । तथा एकपार्श्वशायित्वम तच्चोर्ध्वमुखशास्त्रम् न * स्याधोमुखस्य तिर्यङ्मुखस्य वा भवति । तथा दण्डायतशायित्वम् ऋजूकृतशरीरस्य प्रसारितजोरुद्वयस्य चलन रहितस्य तद्भवति। तथा लगडशायित्वं मूने: पायोश्च भूमिस्पर्शे शरीरेण भूमेरस्पर्श तद्भवति। तथा समसंस्थानं ॥३३ ॥ यत पायेनपादाभ्यां दूयोराकुश्चितयोरन्योऽन्यपीडनं। तथा दुर्योधासनं यद्भूमिप्रतिष्ठितशिरस उत्पादमवस्थानं कपालीकरणमिति च प्रसिद्धं, तस्मिन्नेव यदा जो पद्मासनीकृते भवतस्तदा दण्डपद्मासनं । तथा स्वस्तिकासनं यत्र सव्यमाकुञ्चितं चरणं दक्षिणजचोर्वन्तरे निक्षिपेत् दक्षिणं चाकुञ्चितं वामजचोर्वन्तरे इति । तथा सोपाश्रयं योगपट्टकयोगाद्यद्भवति। तथा क्रौञ्चनिषदनहंसनिषद नगरुडनिषदनादीन्यासनानि क्रौञ्चादीनां निषामानां संस्थानदर्शनात् प्रत्येतव्यानि । तदेवं न व्यवतिष्टते आसनविधिः ।। १३३ ।। ततःजायते येन येनेह विहितेन स्थिरं मनः । तत्तदेव विधातव्यमासनं ध्यानसाधनम् ॥१३४॥ मेदखिनामितरेषां च बलवतामपरेषां च येन येनासनेन कृतन सात्म्यविशेषात स्थिरं मनो जायते तत्तदेवासनं ध्यानसाधनत्वेन विधेयं । यदाह सव्वासु वट्टमाणा मुणो जं देसकालचिट्ठासु । वरकेवलाइलाभं पत्ता बहुसो समिपावा ॥१॥ (१) सर्वासु वर्तमाना मुनयो यदू देशकालचेष्टासु । वरकेबलादिलाभ प्राप्ता बहुशः शमितपापाः ॥ १॥ *||३३६ । JainEducation in For Personal & Private Use Only www.jainelibrary.org.
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy