________________
योग- तदेवं कषायजयमिन्द्रियजयेन, इन्द्रियजयं मनःशुद्ध्या, मनःशुद्धिं रागद्वेषजयेन, रागद्वेषजयं समत्वेन, समत्वं चतुः शास्त्रम् च भावनाहेतुकनिर्ममत्वेन प्रतिपाद्योत्तरं प्रकरणं प्रक्रमते
प्रकाशः। ।। ३३४ ३१ समत्वमवलम्ब्याथ ध्यानं योगी समाश्रयेत् । विना समत्वमारब्धे ध्याने स्वात्मा विडम्ब्यते ।१११ ।।
अथानन्तरं योगी मुनिः समत्वमवलम्ब्य दृढं चेतसि व्यवस्थाप्य ध्यानं वक्ष्यमाणलक्षणं समाश्रयेत् । यद्यपि ध्यानमपि समत्वमेव, तथापि विशिष्टतरं साम्यं ध्यानमुच्यते, ध्यानरूपतायोग्यं त्वाभ्यासिकं साम्यमिति न पौनरुक्त्यम् । व्यतिरेकमाह-अनुप्रेक्षादिवललब्धं समत्वं विनाऽऽरब्धे ध्याने स्वकीय एवात्मा विडम्ब्यते । तथाहि-इन्द्रियाणि न गुप्तानि मनःशुद्धिर्न वा कृता । रागद्वेषौ जितौ नैव निर्ममत्वं न निर्मितम् ।। १॥ नाम्यस्ता समता किन्तु गतानुगतिकत्वतः । मढरारभ्यते ध्यानं लोकद्वयपथच्युतैः ॥ २॥
यथाविधि ध्यानं तु विधीयमानं न विडम्बना, प्रत्युतात्महिताय ॥ ११२ ।। एतदेवाहमोक्षः कर्मक्षयादेवस चात्मज्ञानतो भवेत्। ध्यानसाध्यं मतं तच्च तद्धयानं हितमात्मनः॥११३॥
मोक्षः स्वरूपलाभलक्षणः कर्मणां स्वरूपावरणीयानां क्षयादव, नान्यथा इत्येतदविवादसिद्धं । स च कर्मक्षय आत्मज्ञानादेव भवतीत्यत्राप्यविवादः। तच्चात्मज्ञानं ध्यानसाध्यं ध्यानेनैव साध्यते, ध्यानस्य साध्यमेवेत्यन्ययोगव्यवच्छेदस्वयोगव्यवस्थाभ्यां ध्यानसाध्यता। तत्तस्माद्धेतोानमात्मनो हितमिति प्रकृतम् ॥ ११३ ॥
ननु पूर्वमर्थप्राप्तयेऽनर्थपरिहाराय च साम्यमुक्तं, इदानीं तु ध्यानस्यात्माहतत्वमुच्यते, तत्कस्य प्राधान्यं ? ॥ ३३४ ॥
in Education inter
11
For Personal & Private Use Only
www.jainelibrary.org.