________________
योगशास्त्रम् ।। ३३३ ।।
Jain Education Inter
*UK+-*--
देश परिहारेणार्यदेशो मगधादिः । ततोऽप्यार्यदेशप्राप्तावपि जातिः अन्त्यजादिपरिहारेणोत्तमजातिः, जात्या कुलमुपलक्ष्यते । जातिकुलप्राप्तावपि सर्वाक्षपाटवमहीनपञ्चेन्द्रियता । तत्र सर्वाक्षपाटवेऽपि दीर्घमायुः कथञ्चित्कर्मलाघवात् शुभस्य कर्मणो लाघवात् अपचयात्, उपलक्षणात् पुण्यस्योपचयाच्च प्राप्यते, न ह्यल्पायुः किञ्चनैहिकामुष्मिकं वा कार्यं कर्तुं शक्तः, भगवन्तोऽपि वीतरागा " हे आयुष्मन् ! गौतम ! " इत्यादि वदन्तो दीर्घायुष्कं ( ) सर्वगुणेभ्योऽधिकमाचचक्षिरे || १०८ ॥ तथा —
प्राप्तेषु पुण्यतः श्रद्धाकथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तदोधिरत्नं सुदुर्लभम् ॥ १०६ ॥
K
For Personal & Private Use Only
चतुर्थः
प्रकाशः ।
पुण्यतः कर्मलाघवलक्षणात् शुभकर्मोदयलक्षणाच्च प्राप्तेष्वासादितेषु । केषु १ इत्याह श्रद्धा धर्माभिलाषः, थको धर्मोपदेष्टा गुरुः, श्रवणं तद्वचनाकर्णनं, एतेषु सत्स्वपि । तदिति प्रसिद्धं, बोधिरत्नं सुदुर्लभं, बोधिस्तु तत्त्वनिश्चयः तत्त्वस्य देवगुरुधर्मरूपस्य निश्चयो दृढोऽभिनिवेशः, तदेव रूपं यस्य तत् तत्त्वनिश्चयरूपं । स्थावरत्वात्रसत्वादीन्यपि दुर्लभानि, तेभ्योऽपि वोधिरत्नं दुर्लभमिति सुशब्देनाह । यतो मिथ्यादृशोऽपि सत्वादीनि श्रवणान्तान्यनन्तशः प्राप्नुवन्ति, बोधिरत्नं तु न लभन्ते, तच्चाविघ्नं मोक्षतरुबीजमिति । अत्रान्तरश्लोकाः
राज्यं वा चक्रभृत्त्वं वा शक्रत्वं वा न दुर्लभम् । यथा जिनप्रवचने बोधिरत्यन्तदुर्लभा ॥ १ ॥ सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः । बोधिर्न जातुचित्प्राप्ता भव भ्रमणदर्शनात् || २ || पुद्गलानां परावर्तेष्वनन्तेषु गतेष्विह । उपार्धपुद्गलावर्ते शेषे सर्वशरीरिणाम् || ३ ॥ सर्वेषां कर्मणां शेषे कोटिकोटयन्तरस्थितौ । ग्रन्थिभेदात् कश्चिदेव लभते बोधिमुत्तमाम् ||४|| यथाप्रवृत्तिकरणादन्ये तु ग्रन्थिसीमनि । प्राप्ता अप्यवसीदन्ति भ्रमन्ति च पुनर्भवम् ॥ ५ ॥ | ।। ३३३ ।।
www.jainelibrary.org