SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ चतुर्वः प्रकाशः। योग- द्वयोर्द्वयोः, चतुर्यु मनःप्रवीचाराः, परेष्वप्रवीचाराः प्रवीचारवट्यो देवेभ्योऽनन्तगुणसुखा इति । अयमधस्तिर्यशास्त्रम् गूर्व भेदो लोकः । अस्य च मध्ये रज्जुप्रमाणायामविष्कम्भा ऊर्ध्वाधश्चतुर्दशरज्ज्वात्मिका त्रसनाडी त्रसाः स्थाव राश्च जीवा अत्र भवन्तीति कृत्वा । त्रसनाड्या बहिः स्थावरा एव जीषा भवन्तीति ।। १०५ ॥ ॥३३२॥ लोकस्यैव विशेषस्वरूपमाहनिष्पादितो न केनापिन धृतः केनचिच्चसः। स्वयंसिद्धो निराधारोगगने किंत्ववस्थितः॥१०६॥ निष्पादितः कृतो न केनापि प्रकृतीश्वरविष्णुब्रह्मपुरुषप्रभृतीनामन्यतमेन । प्रकृतेरचेतनत्वात् कर्तृत्वानुपपत्तेः। ईश्वरादीनां च न कर्तृत्वं प्रयोजनाभावात् । क्रीडा प्रयोजनमिति चेत् , न, क्रीडायाः कुमारकाणामिव रागिणामेव संभवात् , क्रीडासाध्यायाश्च प्रीतेस्तेषां शाश्वतिकत्वात् , क्रीडानिमित्तायां तु प्रीतौ तेषां पूर्वमतृप्तत्वप्रसङ्गः । कृपया * प्रवृत्तिरिति चेत् तर्हि सुख्येव सर्गः स्यात् न दुःखी। कर्मापेक्षः सुखदुःखमयः सर्ग इति चेत् तर्हि कर्मैव कारण मस्तु । कर्मापेक्षत्वे चैषां स्वातन्त्र्यविधातः । कर्मजन्ये च भावानां वैचित्र्ये किमीश्वरादिभिः प्रयोजनम् ? । अथ प्रयोजनमन्तरेणैव तेषां सर्गक्रमः, तदयुक्तं, न प्रयोजनमन्तरेण बालोऽपि किश्चित्करोति, तस्मान्न केनचिदयं लोको निष्पादित इति । न च केनचिदयं धियते, शेषकर्मवराहादयस्तस्य धारका इति चेत् तेषामपि किं धारकमिति वाच्यं, आकाशमिति चेत् तस्यापि कि धारकं ! स्वप्रतिष्ठमवेदमिति चेत , लोकोऽपि तथाऽस्तु । एवं च सति केनचिदनुत्पादितत्वात्स्वयंसिद्धः, केनचिदधृतत्वानिराधारः । ननु निराधारस्यापि तस्य कुत्रावस्थानम् ? इत्याह-गगने किं त्ववस्थितः आकाशरूप एवायमाकाश च प्रतिष्ठितः इत्यर्थः । अत्रान्तरश्लोकाः-- ||३३२॥ in Education International For Personal & Private Use Only Diwww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy