________________
चतुर्वः
प्रकाशः।
योग- द्वयोर्द्वयोः, चतुर्यु मनःप्रवीचाराः, परेष्वप्रवीचाराः प्रवीचारवट्यो देवेभ्योऽनन्तगुणसुखा इति । अयमधस्तिर्यशास्त्रम्
गूर्व भेदो लोकः । अस्य च मध्ये रज्जुप्रमाणायामविष्कम्भा ऊर्ध्वाधश्चतुर्दशरज्ज्वात्मिका त्रसनाडी त्रसाः स्थाव
राश्च जीवा अत्र भवन्तीति कृत्वा । त्रसनाड्या बहिः स्थावरा एव जीषा भवन्तीति ।। १०५ ॥ ॥३३२॥
लोकस्यैव विशेषस्वरूपमाहनिष्पादितो न केनापिन धृतः केनचिच्चसः। स्वयंसिद्धो निराधारोगगने किंत्ववस्थितः॥१०६॥
निष्पादितः कृतो न केनापि प्रकृतीश्वरविष्णुब्रह्मपुरुषप्रभृतीनामन्यतमेन । प्रकृतेरचेतनत्वात् कर्तृत्वानुपपत्तेः। ईश्वरादीनां च न कर्तृत्वं प्रयोजनाभावात् । क्रीडा प्रयोजनमिति चेत् , न, क्रीडायाः कुमारकाणामिव रागिणामेव
संभवात् , क्रीडासाध्यायाश्च प्रीतेस्तेषां शाश्वतिकत्वात् , क्रीडानिमित्तायां तु प्रीतौ तेषां पूर्वमतृप्तत्वप्रसङ्गः । कृपया * प्रवृत्तिरिति चेत् तर्हि सुख्येव सर्गः स्यात् न दुःखी। कर्मापेक्षः सुखदुःखमयः सर्ग इति चेत् तर्हि कर्मैव कारण
मस्तु । कर्मापेक्षत्वे चैषां स्वातन्त्र्यविधातः । कर्मजन्ये च भावानां वैचित्र्ये किमीश्वरादिभिः प्रयोजनम् ? । अथ प्रयोजनमन्तरेणैव तेषां सर्गक्रमः, तदयुक्तं, न प्रयोजनमन्तरेण बालोऽपि किश्चित्करोति, तस्मान्न केनचिदयं लोको निष्पादित इति । न च केनचिदयं धियते, शेषकर्मवराहादयस्तस्य धारका इति चेत् तेषामपि किं धारकमिति वाच्यं,
आकाशमिति चेत् तस्यापि कि धारकं ! स्वप्रतिष्ठमवेदमिति चेत , लोकोऽपि तथाऽस्तु । एवं च सति केनचिदनुत्पादितत्वात्स्वयंसिद्धः, केनचिदधृतत्वानिराधारः । ननु निराधारस्यापि तस्य कुत्रावस्थानम् ? इत्याह-गगने किं त्ववस्थितः आकाशरूप एवायमाकाश च प्रतिष्ठितः इत्यर्थः । अत्रान्तरश्लोकाः--
||३३२॥
in Education International
For Personal & Private Use Only
Diwww.jainelibrary.org