________________
++
योग
प्रकारा
+
।
-+.
-*
वण्यकिङ्करीकृतमन्मथम् । तत्रावलोक्य गङ्गापि प्राप क्षोभमयी दशाम् ।। ५३ ।। विराजमाना सर्वाङ्ग मुक्तामयविभूषणः । वदनेन्दोरनुगतैस्तारैस्तारागणैरिव ।। ५४ ॥ वस्त्राणि कदलीगर्भत्वक्सगर्भाणि विभ्रती । स्वप्रवाहपयांसीव तपपरिणामतः ॥५५|| रोमाञ्चकचकोदश्चन्कुचम्फुटितकचुका । सद्यस्तरङ्गितापाङ्गा गङ्गा भरतमभ्यगात् ॥५६|| (त्रिभिर्विशेषकम) प्रेमगद्गदवादिन्या गाढमभ्यय पार्थिवः। रिरंसमानया निन्ये तया निजनिकेतनम् ॥५७॥ भुजानो विविधान् भोगांस्तया सह महीपतिः । एकाहमिव वाणां सहसं सोऽत्यवायद ।। ५८ ।। गुहां खण्डप्रपाताख्यामखण्डितपराक्रमः । ततः स्थानान्नृपः पाप करटीव बनानम् ॥५६॥ कृतमालकवत्तत्र नाट्यमालमसाधयत् । अष्टमेन नृपस्तद्वत्तस्य चाष्टाह्निका व्यधात् ॥६०॥ सुरेणोद्घाटितद्वारकपाटां तां गुहां नृपः। प्राविशदक्षिणं तस्या द्वारमुजघटे स्वयम् ।। ६१।। निर्ययौ तद्गुहामध्यात्केशरीव नरेश्वरः । स्कन्धावारं च निदधे गाजे रोधसि पश्चिमे ।। ६२॥ नवापि निधयो नागकुमाराधिष्ठितास्तदा। गङ्गाकूलमनुप्राप्तं राजानमुपतस्थिरे ॥६३ ।। इत्युचुस्ते वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग भवद्भाग्यवंशीकृताः॥ ६४ ॥ यथाकाममविश्रान्तमुपभुच्च प्रयच्छ च । अपि क्षीयेत पायोधौ न तु क्षीयामहे वयम् ॥ ६५॥ सहस्रैर्नवभिर्यक्षः किङ्करैरिव तावकैः । आपूर्यमाणाः सततं चक्राष्टकप्रतिष्टिताः ।। ६६ ।। द्वादशयोजनायामा नवयोजनविस्तृताः । भूमध्ये सञ्चरिष्यामो देव त्वत्पारिपार्श्विकाः ॥ ६७ ।। ( युग्मम् ) सेनापतिः | सुषेणोऽपि गङ्गादक्षिणनिष्कुटम् । महावनं महावायुरिवोन्मूल्य समाययौ ॥ ६८ ॥ समासहस्रः पष्टयैवं जित्वा पट्खण्डमेदिनीम् । चक्रमार्गानुगोऽयोध्यां जगाम जगतीपतिः ॥ ६६ ॥ ततो हादशभिर्वर्षे
Education internations
For Personal & Private Use Only