SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ चतुर्थः । प्रकाश योगशास्त्रम् ॥३२७॥ पावा य चंडकम्मा अपारिया निग्घिणा निरणुतावा । धम्मो त्ति अक्सराई सुविणे वि न नज्जए ताण ॥४॥ तथाऽन्तरद्वीपजा अपि म्लेच्छाः।अन्तरद्वीपाश्च षट्पञ्चाशत् । तद्यथा-हिमवतःप्राग्भागे पश्चाद्भागे च विदिक्षु पूर्वोत्तरादिकासु चतसृषु त्रीणि योजनशतानि लवण जलधिमवगाह्य पूर्वोत्तरस्यां दिशि योजनशतत्रयायामविष्कम्भः प्रथमोऽन्तरद्वीपः एकोरुकाभिधानः स्थितः, स चैकोरुकपुरुषाणामधिवासः, द्वीपनामतश्च पुरुषनामानि, पुरुषास्तु सर्वाङ्गोपाङ्गसुन्दरा नैकोरुका एव, एवं शेषा अपि । दक्षिणपूर्वस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य योजनत्रिशतायामविष्कम्भ आभाषिकपुरुषाधिवासः प्रथम आभाषिकोऽन्तरद्वीपः । तथा दक्षिणापरस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य योजनत्रिशतायामविष्कम्भो लाङ्गलिकमनुष्यावासो लागृलकाभिधानः प्रथमोऽन्तरद्वीपः । तथोत्तरापरस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य योजनत्रिशतायामविष्कम्भो वैषाणिकमनुष्यावासो वैशाणिकाभिधानः प्रथमोऽन्तरद्वीपः ।। ततश्चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भा एवमेव हयकर्णानां गजकर्णानां गोकण शकुलिकर्णानां चत्वारोऽन्तरद्वीपाः ॥ ततः पञ्च योजनशतान्यवगाह्य पश्चयोजनशतायामविष्कम्भा आदर्शमुखानां मेषमुखानां हयमुखानां गजमुखानामन्तरद्वीपाः ॥ ततः षड् योजनशतान्यवगाह्य तावदायामविष्कम्भा अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखाणामन्तरद्वीपाः ॥ ततः सप्त योजनशतान्यवगाह्य तावदायामविष्कम्भा अश्व (१) पापाश्च चण्डकर्माणोऽनार्या निघृणा निरनुतापाः । धर्म इत्यक्षराणि स्वप्नेऽपि न ज्ञायन्ते तेषाम् ॥ ४ ॥ ॥ ३२७॥ in Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy