SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ चारवई असुरट्ठा ११ मिहिलविदेहा १२ अवच्छ कोसंबी। नंदिपुरं सडिल्ला १४ भदिलपुरमेव मलया १५ य ॥३॥ वइराड मच्छ १६ वरणा अच्छा १७ तह मत्तियावइ दसमा १८ । सुत्तीमई य चेदी १६ वीअभयं सिंधुसोवीरा २०॥४॥ महुरा य सूरसेणा २१ पावा मंगा २२ अ मास पुरिवट्टा २३। सावत्थी अकुणाला २४ कोडीवरिसंचलाढा २५ य ॥५॥ सेयविया वि य नयरी केअयअद्धं २६ च आरिअं भणिअं । जत्थोप्पत्ति जिणाणं चक्कीणं रामकण्हाणं ॥६॥ शकयवनादयस्तु म्लेच्छाः । तद्यथा(२) सगजवणसबरबब्बरकायसुझंडुडगोणपक्कणया । अरवागहूणरोमसपारसखसखासिया चेव ।।१॥ डुम्बिल अलउस बुक्कस भिबंध पुलिंद कुंच भमररुया । कापो चीण चंचु अमालव दविडा कुलत्था(क्खा)य ॥२॥ केकय किराय हयमुह खरमुहगयतुरगमेंढपमुहा य । हयकामा गयकामा अम्ले वि अणारिआ बहवे ॥३॥ (१) द्वारवती च सुराष्ट्रा ११ मिथिला विदेहाश्च १२ वत्साः कौशाम्बी १३ । नन्दीपुरं शांडिल्या १४ भद्दिलपुरमेव मलयाश्च १५||३|| विराटः मत्स्या १६ वरुणा अच्छाः १७ तथा मृत्तिकावती दशार्णाः १८ शुक्तिमती चचेदयः १९ वीतभयं सिन्धुसौवीराः २०॥४॥ मथुरा च च शूरसेनाः २१ पापा भङ्गाश्च २२ माषपुरी वर्ताः २३ । श्रावस्तिश्च कुणालाः २४ कोटिवर्ष चलाढाश्च २५ ॥५॥ श्वेतम्बिकाऽपि च नगरी कैकेयार्घ २६ चार्या भणिताः । यत्रोत्पत्तिर्जिनानां चक्रिणां रामकृष्णानाम् ॥ ६ ॥ (२) शकयवनशबरकायमुरुण्डोडगोणपक्वणकाः । आख्यानकहूणरोमशपारसखसकौशिकाश्चैव ॥ १॥ दुम्बलिश्च लकुशबुक्कपभिल्लान्ध्रपुलिन्द्रक्रौंचभ्रमररुचयः । कापोतचीनचंचुकमालबद्रविडकुलार्था ख्या)श्च ॥ २॥ कैकेयकिरातहयमुखखरमुखगजतुरगमिंढप्रमुखाश्च । हयकर्णा गजकर्णा अन्येऽप्यनार्या बहवः ॥ ३ ॥ www.jainelibrary.org Jain Education intermal For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy