SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् चतुर्थः प्रकाशः। * नमयः सप्तदशयोजनशतान्येकविंशान्युच्छ्रितः चत्वारि योजनशतानि त्रिंशानि क्रोशं चाधो धरणितलमवगाढो, योजनसहस्रं द्वाविंशमधस्ताद्विस्तृतः, सप्त योजनशनानि त्रयोविंशानि मध्ये, चत्वारि योजनशतानि चतुर्विशान्यु परीति । न कदाचिदमात्परतो मनुष्या जायन्ते वा म्रियन्ते वा। येऽपि चारण विद्याधरर्द्धिप्राप्ता मनुष्यास्तमुलध्य ॥३२६ ॥ परतो गतास्तेऽपि तत्र न म्रियन्ते, अत एव मानुषोत्तर इत्युच्यते । न च तत्परतो बादराग्निमेघविद्युनदीकाल परिवेषादयः । मानुषोत्तरादाक् पुनः पञ्चविंशति क्षेत्रेषु सान्तरद्वीपेषु जन्मतो मनुष्या भवन्ति, संहरणविद्यार्द्धII योगात्तु सर्वेष्वर्धतृतीयेषु द्वीपेषु समेवोदिशिखरेषु समुद्रद्वये चेति ॥ भारतका हैमवतका इत्येवमादयः क्षेत्रविभागेन. जम्बूद्वीपका लवणका इत्यादयो द्वीपसमुद्रविभागेन मनुष्या इति । ते च द्विविधा आर्या म्लेच्छाश्च । तत्रार्याः सार्धपञ्चविंशतिजनपदप्रभवाः । जनपदास्तु विशिष्टनगरोपलक्षिता इमे, तद्यथा-- रायगिह मगह १ चंपा अंगा२ तह तामलित्ति वंगा३ य । कंचणपुरं कलिंगा ४ वाणारसी चेव कासी ५अ॥१॥ साकेय कोसला ६ गयपुरं च कुरु ७ सोरिअं कुसट्टायमा कंपिल्लं पंचाला ह अहिछत्ता जंगला १० चेव ॥२॥ (१) जंघाचारणबिधाचारणाः ।। १ राजगृहं मगधाः १ चंपा अङ्गा २ स्तथा तामलिप्तिर्वङ्गाश्च ३ । काञ्चनपुरं कलिङ्गा ४ वाणारसी चेव काशी ५ च ॥१॥ साकेतं कोशला ६ गजपुरं च कुरवः ७ शौर्य कुशार्ताश्च ८ । काम्पील्यं पञ्चाला ६ अहिच्छत्रा जाङ्गलाश्चैव १० ॥२॥ For Personal Private Use Only ॥३२६ ॥ JanEducation intell wwwww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy