________________
योगशाखम्
प्रकाशः।
॥३२५॥
योजनसहस्राणि यावदुभयत उच्छ्यण ( सप्तशतयोजन ) प्रवर्धमानजलो मध्ये दशसहस्रविस्तारे षोडशयोजनसहस्रोच्छ्यशिखरः तदुपरिकालद्वयेऽपि गव्यूतद्वितयं यावत हासवृद्धिमान् लवणोदः समुद्रः । तत्र मध्ये चतुर्दिशं योजनलक्षप्रमाणोः प्राक्क्रमात् वडवामुखकेयरपूपकईश्वराख्याः सहस्र ( योजन) वज्रमयकुड्या दशयोजनसहस्राण्यधो मुखे च विस्तृताः कालमहाकालवेलम्बप्रभञ्जनसुरावासा वायुधृतत्रिभागजला महालिञ्जराकृतयः पातालकलशाः । क्षुल्लकाश्चान्ये साहस्राः अधो मुखे च शत्याः, दशयोजनकुड्याः, वायून्नामितमध्यमिश्रोपरिजलाः चतुरशीत्यीधकाष्टशतान्वितसप्तसहस्रसङ्ख्याः (७८८४) तथा द्विचत्वारिंशत्सहस्रसङ्ख्या (४२०००) नागकुमारा अन्तर्वेलाधारिणः, द्विसप्ततिसहस्राणि (७२०००) बाह्यवेलाधारिणः, षष्टिसहखाणि (६००००) शिखावेलाधारिणः । गोस्तूपोदकामासशसोदकसीमानो वेलाधारीन्द्रगिरयः कनकाङ्करजतस्फटिकमया गोस्तूपशिवकशङ्खमनःशिलावासाः द्विचत्वारिंशद्योजनसहस्रेषु दिश्याः एकविंशसप्तदशयोजनशतोच्चाः (१७२१), अधो द्वाविंशत्यधिकयोजनसहस्रविस्ताराः (१०२२), उपरि चतुर्विंशचतुःशतयोजनाः (४२४ ), तदुपरि प्रासादाः । कर्कोटककार्दमकैलासारुणप्रभा अणुवेलाधारीन्द्रगिरयः सर्वरत्नमयाः कर्कोटविद्युझिहकैलासारुणप्रभावासाः। तथा विदिक्षु द्वादशयोजनसहस्रेषु प्राच्यामिन्दुद्वीपौ तावद्विस्तारायामौ तावत्परेण सवित्रोः। तथा गौतमद्वीपः सुस्थितावासस्तावति । तथा अन्तर्बाह्यलावणिकचन्द्रसूर्याणां (द्वीपाः) सर्वेषु च प्रासादाः, लवणो लवणरसः ।। __ लवणोदधिपरिक्षेपी तद्विगुणो धातकीखण्डः । य एते मेरुवर्षधरवर्षादयो जम्बूद्वीपेभिहिता एते द्विगुणा
(१) उच्चत्वे विस्तारे च । (२) महागाकाराः । उच्चत्वे विस्तारे च सहस्रम् । (३) वेलंधरपर्वताः (४) जम्बूद्वीपजगत्याः।।
Jain Education Intel
For Personal & Private Use Only
4
www.jainelibrary.org