SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् प्रथमः प्रकाशः। ॥२४ वर्ष च निविगैरूचे मेघकुमारयः । अग्निना किल द योगवित् ॥ नीम् । तद्ववं छत्ररत्नं मध्ये च निदधे चमूः ॥ १६ ॥ मणिरत्नमुरुध्वान्तध्वंसाय वसुधाधिपः । पूर्वाचल | इवादित्यं छत्रदण्डे न्ययोजयत् ॥ २०॥ तरदण्ड इवाराजत्तद्रत्नद्वयसम्पुटम् । ततस्तदादिलोकेऽद्ब्रह्माण्डमिति कल्पना ॥२१ । पूर्वाहे वापितान् शालीनपराहे च पक्तिमान् । प्रत्यावासं गृहपतिर्भोजनार्थमपूरयत् ॥ २२ ॥ वर्ष वर्ष च निविष्मरूचे मेघकुमारकैः । किराताश्चक्रवत्र्येष न साध्योऽस्मादृशामपि ॥ २३ ॥ भनेच्छास्तद्राि म्लेच्छाः शरणं भरतं ययुः। अग्निना किल दग्धानामग्निरेव महौषधम् ॥ २४ ॥। ततश्चाजय्यमजयसिन्धोरुत्तरनिष्कुटम् । स्वाम्यादेशेन सेनानीः संसारामिव योगवित् ॥ २५ ॥ कैश्चित्प्रयाणकैर्गच्छन् गजेन्द्र इव लीलया। नितम्ब दक्षिणं क्षुद्रहिमाद्रेः प्राप भूपतिः ॥ २६ ॥ उद्दिश्य क्षुद्रहिमवत्कुमारं तत्र चार्षभिः । चक्रेऽष्टमं कार्यसिद्धेस्तपो मङ्गलमादिमम् ॥ २७॥ गत्वाष्टमान्ते हिमवत्पर्वतं त्रिरताडयत् । साटोपो रथशीर्षेण शीर्षण्यः पृथिवीभुजाम् ॥२८॥ भरतेशस्ततः क्षुद्रहिमवद्भिरिमूर्द्धनि । द्वासप्ततिं । योजनानि नामाकं बाणमक्षिपत् ॥ २६ ॥ बाणमालोक्य हिमवत्कुमारो ऽप्येत्य सत्वरम् । भरताज्ञां स्वशिरसा शिरस्त्राणमिवाग्रहीत ॥ ३० ॥ गत्वा ऋषभकूटाद्रिमृषभस्वामिभूस्ततः । जघान रथशीर्षण त्रिदन्तेनेव दन्तिराट् । ॥ ३१ ॥ अवसर्पिण्यां तृतीयारप्रान्ते भरतेऽस्म्यहम् । चक्रीति वर्णान् काकिण्या तत्पूर्वकटकेऽलिखत् ॥३२॥ ततो व्यावृत्त्य सद्वत्तः स्कन्धावारं निजं ययौ । चकाराष्टमभक्तान्तपारणं च महीपतिः ॥ ३३ ॥ ततश्च क्षुद्राहिमवत्कुमारस्य नरेश्वरः । अष्टाहिकोत्सवं चक्रेऽनुरूपं चक्रिसम्पदः॥ ३४ ॥ ततो निववृते चक्रवर्ती चक्रपथानुगः। P (१) अभ्येत्य । ॥२४॥ in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy