________________
Jain Education Inter
←******
6
यदाह; - " उत्पादव्ययधौव्ययुक्तं सत् " । आकाशादयोऽपि हि नित्यानित्यत्वेन प्रसिद्धाः प्रतिक्षणं तेन तेन पर्यायेणोत्पद्यन्ते विपद्यन्ते च । प्रदीपादयोऽप्युत्पादविनाशयोगिनोऽवतिष्ठन्ते, न पुनरैकान्तिकस्थितियोगि उत्पादविनाशयोगि वा किञ्चिदस्ति, यदवोचाम;
--
दीपाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि वस्तु | तन्नित्यमेवैकमनित्यमन्य-दिति त्वदाज्ञाद्विषतां प्रलापाः ॥ १ ॥ इति ॥ १०३ ॥
लोकस्वरूपमेवाह
लोको जगत्रयार्णो भुवः सप्तात्र वेष्टिताः । घनाम्भोधिमहावाततनुवातैर्महाबलैः ॥ १०४॥ लोक उक्तस्वरूपो जगतां लोकदेशानां त्रयेणाधस्तिर्यगूर्ध्वरूपेणाकीर्णो व्याप्तः वदन्ति हि 'अधोलोकः, तिर्यग्लोकः, ऊर्ध्वलोकः' इति । तत्र लोके सप्तसंख्या भुवः पृथिव्यो रत्नप्रभा - शर्कराप्रभा - वालुकाप्रभा - पङ्कप्रभा - धूमप्रभा - तमः प्रभा - महातमः प्रभा यथार्थाभिधानाः, अनादिकालप्रसिद्धाऽनन्वर्थसंज्ञाश्च तद्यथा - घर्मा, वंशा, शैला, अञ्जना, श्ररिष्टा, माघव्या, माघवी च । ततश्च प्रत्येकं रत्नप्रभाया अधोऽधः पृथुतराः । तासु त्रिंशत्, पञ्चविंशतिः, पञ्चदश, दश, त्रीण्येकं पञ्चोनं नरकावासशतसहस्रं, पञ्चैव नारकावासा यथाक्रमम् । ताथ वेष्टिताः परिवृता अधः पार्श्वतश्च । कैः ? घनो निविडो न तु द्रवो योऽसावम्भोधिः, महांश्चासौ वातश्च महावातो घनवातः, तनुश्वासौ वातश्च तनुवातः तैः । किं विशिष्टैः १ महाबलैः पृथ्वीधारणसमर्थैः ।
For Personal & Private Use Only
← - 18/-))
08-133*-+-*-*-30)
www.jainelibrary.org