SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter ←****** 6 यदाह; - " उत्पादव्ययधौव्ययुक्तं सत् " । आकाशादयोऽपि हि नित्यानित्यत्वेन प्रसिद्धाः प्रतिक्षणं तेन तेन पर्यायेणोत्पद्यन्ते विपद्यन्ते च । प्रदीपादयोऽप्युत्पादविनाशयोगिनोऽवतिष्ठन्ते, न पुनरैकान्तिकस्थितियोगि उत्पादविनाशयोगि वा किञ्चिदस्ति, यदवोचाम; -- दीपाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि वस्तु | तन्नित्यमेवैकमनित्यमन्य-दिति त्वदाज्ञाद्विषतां प्रलापाः ॥ १ ॥ इति ॥ १०३ ॥ लोकस्वरूपमेवाह लोको जगत्रयार्णो भुवः सप्तात्र वेष्टिताः । घनाम्भोधिमहावाततनुवातैर्महाबलैः ॥ १०४॥ लोक उक्तस्वरूपो जगतां लोकदेशानां त्रयेणाधस्तिर्यगूर्ध्वरूपेणाकीर्णो व्याप्तः वदन्ति हि 'अधोलोकः, तिर्यग्लोकः, ऊर्ध्वलोकः' इति । तत्र लोके सप्तसंख्या भुवः पृथिव्यो रत्नप्रभा - शर्कराप्रभा - वालुकाप्रभा - पङ्कप्रभा - धूमप्रभा - तमः प्रभा - महातमः प्रभा यथार्थाभिधानाः, अनादिकालप्रसिद्धाऽनन्वर्थसंज्ञाश्च तद्यथा - घर्मा, वंशा, शैला, अञ्जना, श्ररिष्टा, माघव्या, माघवी च । ततश्च प्रत्येकं रत्नप्रभाया अधोऽधः पृथुतराः । तासु त्रिंशत्, पञ्चविंशतिः, पञ्चदश, दश, त्रीण्येकं पञ्चोनं नरकावासशतसहस्रं, पञ्चैव नारकावासा यथाक्रमम् । ताथ वेष्टिताः परिवृता अधः पार्श्वतश्च । कैः ? घनो निविडो न तु द्रवो योऽसावम्भोधिः, महांश्चासौ वातश्च महावातो घनवातः, तनुश्वासौ वातश्च तनुवातः तैः । किं विशिष्टैः १ महाबलैः पृथ्वीधारणसमर्थैः । For Personal & Private Use Only ← - 18/-)) 08-133*-+-*-*-30) www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy