SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna लोभैककुलवेश्मनाम् १ ॥ १४ ॥ रक्तद्विष्टमूढानां केवलज्ञानशालिनाम् । ततो भगवतामेषा धर्मस्वाख्यातताईताम् ॥ १५ ॥ रागाद् द्वेषात् तथा मोहाद् भवेद् वितथवादिता । तदभावे कथं नामाईतां वितथवादिता १ ॥ १६ ॥ ये तु रागादिर्भिदोषैः कलुषीकृतचेतसः । न तेषां सूनृता वाचः प्रसरन्ति कदाचन ॥ १७ ॥ तथाहि यागहोमादिकर्माणष्टानि कुर्वताम् । वापीकूपतडागादीन्यपि पूर्तान्यनेकशः ।। १८ ।। पशुपघाततः स्वर्गलोकसौख्यं विमार्गताम् । द्विजेभ्यो भोजनैर्दत्तैः पितृतृप्तिं चिकीर्षताम् ॥ १६ ॥ घृतयोन्यादिकरणैः प्रायश्चित्तविधायिनाम् । पञ्चस्वा पत्सु नारीणां पुनरुद्वाहकारिणाम् || २० || अपत्यासम्भवे स्त्रीषु चेत्रजापत्यवादिनाम् । सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनाम् ॥ २१ ॥ श्रेयोबुद्ध्याऽध्वरहतच्छागशिश्नोपजीविनाम् । सौत्रामण्यासप्ततन्तौ सीधुपानविधायिनाम् ॥ २२ ॥ गूथाशिनीनां च गवां स्पर्शतः पूतमानिनाम् । जलादिस्नानमात्रेण पापशुद्ध्यभिधायिनाम् ॥ २३ ॥ वटाश्वत्थामलक्यादिद्रुमपूजाविधायिनाम् । वह्नौ हुतेन इव्येन देवप्रीणनमानिनाम् ॥ २४ ॥ गोदोहकरणाद् रिष्टशान्तिकमानिनाम् । योषिद्विडम्बना प्रायव्रतधर्मोपदेशिनाम् ॥ २५ ॥ तथा — जटापटलभस्माङ्गरागकौपीनधारिणाम् । अधत्तूर मालूरैर्देवपूजाविधायिनाम् ॥ २६ ॥ कुर्वतां गीतनृत्यादि पुतौ वादयतां मुहुः । मुहुर्वदननादेनातोद्यनादविधायिनाम् ॥ २७ ॥ श्रसत्यभाषापूर्व्वं च मुनीन् देवान् जनान् प्रताम् । विधाय व्रतभङ्गं च दासीदासत्वमिच्छताम् ॥ २८ ॥ गृहतां मुञ्चतां भूयो भूयः पाशुपतं व्रतम् । भेषजादिप्रयोगेण यूकालिक्षं प्रणिनताम् || २९ ।। नरास्थिभूषणभृतां शूलखट्वाङ्गवाहिनाम् । कपालभाजनभुजां घण्टानूपूरधारिणाम् ॥ ३० ॥ मद्यमांसाङ्गनाभोगप्रसक्तानां निरन्तरम् । पुतानुबद्धघण्टानां गायतां नृत्यतां मुहुः ॥ ३१ ॥ For Personal & Private Use Only +40+000000 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy