________________
निरालम्बा निराधारा विश्वाधारो वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यद् न कारणम् ॥९८॥
निरालम्बा पालम्बनस्य रज्ज्वादेरभावात , निराधारा आधारस्थ शेषकर्मवराहदिक्कुञ्जरादेः प्रमाणानुपपन्नत्वेनाभावात् , विश्वस्य चराचरभेदस्य जगत आधारः, वसुन्धरा पृथ्वी यदवतिष्ठते, नाधः पतति, तत्र धर्मादन्यद् न कारणम् , अन्वयव्यतिरेकाभ्यामन्यस्य कस्यचिदवस्थानहेतोरभावात् ॥ ८॥ तथासूर्याचन्द्रमसावेतौ विश्वोपकृतिहेतवे। उदयेते जगत्यस्मिन् नूनं धर्मस्थ शासनात् ॥१९॥
स्पष्टः ।। ६६ ॥ अबन्धुनामसौ बन्धुरसखीनामसौ सखा। अनाथानामसौ नाथो धर्मो विश्वैकवत्सलः ॥१०॥
अबन्धूना बन्धुरहितानामसौ धर्मो बन्धुः, बन्धुकार्यस्य विपदुत्तारणादेः करणात् ; असखीनां मित्ररहितानामसौ सखा, प्रीत्युत्पादकत्वात् । अनाथानामस्वामिकानामसौ नाथः, योगक्षेमकारित्वात् , यदाह-योगक्षेमकृद् नाथः इति । अत्र हेतुर्विश्वकवत्सलः-वत्सं लाति स्नेहेनादत्ते वत्सला गौस्तद्वत् सकलजगत्प्रीतिहेतुत्वाद् धर्मोऽपि वत्सलः॥१०॥
इदानीमनर्थनिवृत्तेः प्राकृतैरप्याकासयमाणत्वाद् धर्मफलमाहरचोयक्षोरगव्याघ्रव्यालानलगरादयः । नापकर्तुमलं तेषां यैर्धर्मः शरणं श्रितः ॥ १०१॥
स्पष्टः ॥१०१ ॥ इदानी प्रधानभूतामनर्थनिवृत्तिमर्थप्राप्तिं च धर्मस्य फलमाह
in Education et
For Personal & Private Use Only
www.jainelibrary.org