SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ योग- | चतुर्थः प्रकाशः। शास्त्रम् ३१८ प्रकारेण भगवतामहतां स्वाख्यातधर्मत्वानुप्रेक्षणमेव, इति धर्माणांगुणभावेन तदाख्यातणां भगवतामनुप्रेक्षानिमित्तं स्तुतिरिति सर्व समञ्जसम् ।। १३ ॥ ___ अथास्य धर्मस्य माहात्म्यमाहधर्मप्रभावतः कल्पद्रुमाया ददतीप्सितम्। गोचरेऽपि न ते यत्स्युरधर्माधिष्ठितात्मनाम् ॥४॥ कल्पद्रुमः कल्पवृक्षः, आदिशब्दाञ्चिन्तामण्यादयः परिगृह्यन्ते, ते वनस्पतिरूपा उपलरूपाश्च धर्मवद्भयः सुषमादिकालभाविभ्योऽभीष्टफलदायिनो भवन्ति । ते एव धर्महीनानां दुःषमादिकालभाविनाम् , प्रास्तामभीष्टं न ददति, गोचरेऽपि न भवन्ति । अत्रार्थप्राप्तिः फलम् ।। ६४ ॥ तथाअपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् । सदा सविधवत्येकवन्धुर्धर्मोऽतिवत्सलः॥६५॥ ___ स्पष्टः । अत्रानर्थपरिहारः फलम् ॥ ६५ ॥ तथाश्राप्लावयति नाम्भोधिराश्वासयति चाम्बुदः। यन्महीं सप्रभावोऽयं ध्रुवं धर्मस्य केवलः॥६६॥ अत्रानर्थपरिहारोऽर्थप्राप्तिश्च फलम् ॥ ९६ ॥ इदानीं साधारणधर्मस्य साधारणं फलमाहनज्वलत्यनलस्तिर्यग् यदूर्ध्व वाति नानिलः। अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम्॥१७॥ स्पष्टः । मिथ्यादृशोऽप्याहुः ;-अग्नेरूद्धज्वलनम् , वायोस्तिर्यक् पवनमदृष्टकारितम् इति ।। ६७ ॥ तथा- ३१८॥ Lain Education inte For Personal & Private Use Only STwirw jalnelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy