________________
******
Jain Education Inter
******
क्रोधविपक्षः क्षमाधर्मः ।
अथ मार्दवम्-मृदुरस्तब्धस्तस्य भावः कर्म वा मार्दवं नीचैर्वृत्तिरनुत्सेकश्च तदुभयमपि मदनिग्रहाद् भवति । मदाच जातिमदादयः पूर्वमुक्ताः । ततश्च जातिकुलरूपबलला भबुद्धिवाल्लभ्यकश्रुतमदान्धाः क्कीचाः परत्र चेह च हितमप्यर्थं न पश्यन्तीत्यादिमद दोषपरिहारहेतुर्मानप्रतिपचो मार्दवम् ।
अथ ऋजुता-ऋजुरवक्रमनोवाक्काय कर्मा तस्य भावः कर्म वा ऋजुता मनोवाक्कायविक्रियाविरह इत्यर्थः, मायारहितत्वमिति यावत् । मायावी हि सर्वातिसन्धानपरतया सर्वाभिशङ्कनीयो भवति, यदाह
मायाशीलः पुरुषो यद्यपि न करोति कञ्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथा ह्या ( प्या) त्मदोषहतः ॥ १॥ इति मायाप्रतिपक्षभूता ऋजुता ।
1
अथ मुक्तिः - सा च बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदरूपा लोभाभाव इत्यर्थः । लोभाभिभूतो हि क्रोधमान - माया - हिंसा - नृत- स्तेया-ब्रह्म-परिग्रहदोषजालेनोपचीयते, यदाहसर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ! ॥ १ ॥ इति लोभ परिहाररूपा निर्भयत्व - स्वपरहितात्मप्रवृत्तिमत्त्व - ममत्वाभाव - निस्सङ्गता - परद्रोहकत्वादिगुणयुक्ता रजोहरणादिकेष्वप्युपकरणेष्वनभिष्वङ्गस्वभावा मुक्तिः । इति दशविधो धर्म्मः । ननु संयम- सूनृत - शौच - ब्रह्माsकिञ्चनतानां महात्रतेषु, क्षमामार्दवार्जवमुक्तीनां संवरप्रकरणे, तपसश्च संवर - निर्जराहेतुत्वेनोक्तत्वाद् धर्मप्रतिपादनप्रकरणे पुनरुक्तत्वमेव । उच्यते-नात्र संयमादीनां पुनर्भणनं प्रकृतम्, किन्तु संयमादिदशविधधर्मप्रतिपादन
For Personal & Private Use Only
www.jainelibrary.org