________________
परपाखा
चतुर्थः
योगशास्त्रम्
प्रकाश:
॥३१७॥
परपाखण्डिनीवब्रह्मासेवमानस्य ब्रह्मचर्यव्रतलोपः, प्रद्विष्टस्याविरतेषु गृहस्थेषु सहायबुद्ध्या मूर्छापि स्यादित्यपरिग्रहवतलोपः । उत्तरगुणभङ्गप्रसङ्गे तु का कथा ?। क्रुद्धश्च गुरूनप्यासातयेदधिक्षिपेद् वा। इति क्रोधदोषa चिन्तनम् । बालस्वभावचिन्तनाच्च क्षन्तव्यम् । बालोऽज्ञस्तत्स्वभावचिन्तनं पुनर्बालः कदाचित् परोक्षमाक्रोशति
कदाचित प्रत्यक्षम् । आक्रोशबपि कश्चित् ताडयति, कश्चिद् मारयति, कश्चिद् धर्मभ्रंशमपि चिकीर्षति, तद् दिष्टचा वर्धामहे मामेष परोक्षमाक्रोशति न प्रत्यक्षम्, प्रत्यक्ष वाऽऽक्रोशति न ताडयति, ताडयति वा न मारयति, मारयति वा न धर्माद् भ्रंशयति, इत्युत्तरस्योत्तरस्याभावे लाभ एष ममेति मन्यते, यदाहुः;
अकोसहणणमारणधम्मभंसाण बालसुलहाण | लाभं मन्त्रह धीरो जहोत्तराणं अभावम्मि ॥१॥
इति बालस्वभावचिन्तनम् । स्वकृतकर्मफलाभ्यागमचिन्तनादपि क्षन्तव्यमेव । पूर्वकृतकर्मणां फलाभ्यागम एपः, फलभोगं तपो वा विना न निकाचितस्य कर्मणः क्षय इत्यवश्यभोक्तव्ये फले निमित्तमात्रमेव परः, यदाहा
सव्वो पुवकयाणं कम्माणं पावफलविवागो । अवराहेसु गुणेसु अनिमित्तमित्तं परो होइ ॥१॥
इति स्वकृतकर्मफलाभ्यागमचिन्तनम् । क्षमागुणानुप्रेक्षणाच्च क्षन्तव्यम्-अनायासः क्रोधनिमित्तप्रायश्चित्ताभावः, शुभध्यानाध्यवसायः, परसमाधानोत्पादनम् , स्तिमितप्रसन्नान्तरात्मत्वम् , प्रहरणसहायान्वेषणाभावः, असंरम्भः, प्रसन्नमुखता, धवलविलोचनता, अस्वेदता, निष्कम्पता परप्रहारवेदनाऽभाव इति क्षमागुणाः । इति
(१) आक्रोशहननमारणधर्मभ्रंशानां बालसुलभानाम् । लाभं मन्यते धीरो यथोत्तराणामभावे ॥ १ ॥ (२) सर्वः पूर्वकृतानां कर्मणां पापफलविपाकः । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥ १ ॥
For Personal & Private Use Only
॥३१७॥
in Education