SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ योग प्रकाशः नवनवैः । अयं न पूर्यते जीवः संवरेण समावृतः ॥२॥ यथैव सरसस्तोयं संशुष्यति पुरा चितम् । दिवाकशास्त्रम् रकरालातपातिसन्तापितं मुहुः ॥ ३ ॥ तथैव पूर्वसम्बद्धं सर्वकर्म शरीरिणा । तपसा ताप्यमानं सत् क्षयमायाति ना ॥ निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः। तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥ ५॥ ॥ ३१५ । तिानि भयांसि प्रबलान्यपि तत्क्षणात् । कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिनः ॥६॥ यथैवोप चितो दोषः शोपमायाति लक्चनात् । तथैव तपसा कर्म क्षीयते पूर्वसश्चितम् ।। ७ । यथा वा मेघसङ्घाताः प्रच ण्डपवनईताः । इतस्ततो विशीयन्ते कमोणि तपसा तथा ॥८॥ प्रतिक्षणं सम्भवन्त्यावपि संवरनिर्जरे । प्रकृसाने गया मोक्ष प्रसुवाते तदा ध्रुवम् ॥ ॥ निर्जरां निर्जरां कुर्वस्तपोभिर्द्विविधैरपि । सर्वकर्मविनिर्मोकं मोक्ष मापदधीः ॥ १० ॥ एवं तपोभिरभितैः परिचीयमाना, स्यानिर्जरा सकलकर्मविघातहेतुः । सेतुर्भवोदधिसमुत्तरणे ममत्व व्याघातकारणमतः खलु भावयेत् ताम् ।। ११॥ ॥निर्जराभावना ॥ १ ॥ अथ धर्मस्वाख्यातभावनास्वाख्यातःखलु धर्मोऽयं भगवद्भिर्जिनोत्तमैः।यं समालम्बमानो हि न मजेद् भवसागरे ॥१२॥ सष्ठ कृतीधिकापेक्षया प्राधान्येन, अविधिप्रतिषेधमर्यादया ख्यातः कथितः खलु निश्चयेन धर्मो वक्ष्यमाणलक्षणः अयं विपश्चितां चेतसि विवर्त्तमानः । कैः ? जिनोत्तमैरवधिजिनादिभ्यः प्रकृष्टः केवलिभिः । कथम्भूतैः ? भगवद्भिर्व्याख्यातस्वरूपैरर्हद्भिरिति यावत् । स्वाख्याततामेवाह-यं धर्म समालम्बमानो दुर्गतिपातभयादाश्रयन् , ॥३१५॥ For Personal Private Use Only म www.jainelibrary.org Sain Education intere!
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy