________________
योग
प्रकाशः
नवनवैः । अयं न पूर्यते जीवः संवरेण समावृतः ॥२॥ यथैव सरसस्तोयं संशुष्यति पुरा चितम् । दिवाकशास्त्रम्
रकरालातपातिसन्तापितं मुहुः ॥ ३ ॥ तथैव पूर्वसम्बद्धं सर्वकर्म शरीरिणा । तपसा ताप्यमानं सत् क्षयमायाति
ना ॥ निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः। तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥ ५॥ ॥ ३१५ । तिानि भयांसि प्रबलान्यपि तत्क्षणात् । कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिनः ॥६॥ यथैवोप
चितो दोषः शोपमायाति लक्चनात् । तथैव तपसा कर्म क्षीयते पूर्वसश्चितम् ।। ७ । यथा वा मेघसङ्घाताः प्रच
ण्डपवनईताः । इतस्ततो विशीयन्ते कमोणि तपसा तथा ॥८॥ प्रतिक्षणं सम्भवन्त्यावपि संवरनिर्जरे । प्रकृसाने गया मोक्ष प्रसुवाते तदा ध्रुवम् ॥ ॥ निर्जरां निर्जरां कुर्वस्तपोभिर्द्विविधैरपि । सर्वकर्मविनिर्मोकं मोक्ष
मापदधीः ॥ १० ॥ एवं तपोभिरभितैः परिचीयमाना, स्यानिर्जरा सकलकर्मविघातहेतुः । सेतुर्भवोदधिसमुत्तरणे ममत्व व्याघातकारणमतः खलु भावयेत् ताम् ।। ११॥
॥निर्जराभावना ॥ १ ॥ अथ धर्मस्वाख्यातभावनास्वाख्यातःखलु धर्मोऽयं भगवद्भिर्जिनोत्तमैः।यं समालम्बमानो हि न मजेद् भवसागरे ॥१२॥
सष्ठ कृतीधिकापेक्षया प्राधान्येन, अविधिप्रतिषेधमर्यादया ख्यातः कथितः खलु निश्चयेन धर्मो वक्ष्यमाणलक्षणः अयं विपश्चितां चेतसि विवर्त्तमानः । कैः ? जिनोत्तमैरवधिजिनादिभ्यः प्रकृष्टः केवलिभिः । कथम्भूतैः ? भगवद्भिर्व्याख्यातस्वरूपैरर्हद्भिरिति यावत् । स्वाख्याततामेवाह-यं धर्म समालम्बमानो दुर्गतिपातभयादाश्रयन् ,
॥३१५॥
For Personal Private Use Only
म
www.jainelibrary.org
Sain Education intere!