________________
का
योगशास्त्रम्
॥२३॥
गच्छन् ककुभोत्तरपूर्वया । भरतार्द्धद्वयाघाट वैताढ्याद्रिमवाप च ॥८६॥ नितम्बे दक्षिणे तस्य विन्य- प्रथमः स्तशिविरस्ततः । अधिवैताढयकुमारं नृपतिर्विदधेष्टमम् ॥८७॥ विज्ञायावधिना सोऽपि दिव्यस्तैस्तैरुपायनैः । प्रकाश उपतस्थे महीपालं सेवां च प्रत्यपद्यत ॥८॥ तं विसृज्य नृपश्चक्रेऽष्टमभक्तान्तपारणम् । अष्टाह्निकोत्सवं तस्य विदधे च यथाविधि ॥८६॥ गुहां तमिस्रामभितस्तमिस्रारिरिव त्विषा । जगाम तददूरे च स्कन्धावारं न्यधान्नृपः ॥ ३० ॥ कृतमालामरं तत्र स उद्दिश्याष्टमं व्यधात् । सोऽपि ज्ञात्वासनकम्पादान!पेत्य भूपतिम् ॥ ११॥ विसृज्य तमपि मापः कृत्वा चाष्टमपारणम् । विदधेऽष्टाह्निका तस्य महोत्सवपुरःसरम् ॥ १२ ॥ सुपेणो भरतादेशात्सिन्धुमुत्तीर्य चर्मणा । तरसा साधयामास दक्षिणं सिन्धुनिष्कुटम् ॥ १३ ॥ करं ततस्त्यम्लेच्छानामादाय स्वेच्छयाथ सः । उत्तीर्य चर्मणा सिन्धुमाययौ भरतेश्वरम् ॥ १४ ॥ वैताढथे तमिस्री वज्रकपाटपिहितां गुहाम् । उद्घाटयितुमादिक्षत् सुपेणमृषभात्मजः ॥६५॥ सुषेणोऽपि प्रभोराज्ञां शेषावन्मूनि धारयन् । प्रदेशेऽगात्तमिमाया गुहाया अदवीयसि ।। ६६ ॥ तदधिष्ठातृदेवं च कृतमालमनुस्मरन् । तस्थौ पौषधशालायामष्टमेन विशुद्भधीः ॥ १७॥ स्नात्वा चाष्टमभक्तान्ते बाह्याभ्यन्तरशौचभृत् । पर्यधाच्छुचिवस्त्राणि विविधाभरणानि च ॥९८॥ होमकुण्डोपमे धूपदहने ज्वलदग्निके। धूपमुष्टीः क्षिपन् स्वार्थसाधनीराहुतीरिव ॥ ६६ ॥ ततः स्थानादसौ तस्या गुहाया द्वारमभ्यगात् । कोशद्वारं तदायुक्त इवोद्घाटयितुं त्वरी ॥ ३०० ।। दृष्टमात्रं तत्कपाटयुगलं प्रणनाम च । नेतारमिव तदन्तःप्रवेशः स्यात्कुतोऽन्यथा ॥ १॥ गुहाद्वारे ततोऽष्टाष्टमङ्गलालेखपूर्वकम् । [1] (१) ततस्तमृषभात्मजः ।
॥२३॥
Education internacional
For Personal Private Use Only
www.jainelibrary.org