________________
KUK+
Jain Education International
रङ्गद्भिस्ततस्तुङ्गैस्तुरङ्गगैः । रथनाभ्युदयं तयं ललई स महोदधिम् ॥ ६६ ॥ वरदामाभिमुखं च सञ्जीकृतशरासनः । धनुर्वेदोङ्कारमिव ज्यानि दान सः ॥ ७० ॥ सौवर्णकर्णताडकपालास्पृशम् । काञ्चनं सन्दधे वार्याकार्मुके ॥ ७१ ॥ व्यतीर्देशन श्रीभरतस्ततः । मुमोच नमुचिद्वेपिस्थामा नामाङ्कितं शरम् ॥ ७२ ॥ वरदामपरन्यच प्रतिगृझ च । भरतं प्रत्युपाय उपायनमुपानयत् ॥ ७३ ॥ ऊचे च भावी धन्योऽस्मि यािः । न भवता नाथ सनाथोऽहमतः परम् ॥ ७४ ॥ ततस्तमात्मसात्कृत्वा कृत्यविद्भरतेश्वरः । प्रतियां पलैः ॥ ७५ ॥ अपराविपासाद्य प्रभासाभिमुखं शरम् । जाज्वल्यमानं भरतस्तडिदण्डमिवाक्षिपत् ।। ७६ । दण्डं प्रयच्छ कुर्वाज्ञां जिजीविषसि चेदम् । इत्यक्षराणि तद्वाणे प्रभासपतिरैचत ॥ ७७ ॥ यानि प्रगुणीकृत्य प्राभृतान्यद्भुतानि सः । चचाल शरमादाय प्रसादयितुमाभिम् ॥ ७८ ॥ हारानीहारहस्थिता जहारातिहारियः । चिरकालार्जितानात्मयशोराशीनिवाखिलान् ॥७६॥ पामग्रे पकल्पो रमारमहुन्नथिः । वांस्तान्निश्रावयामास मणीन्नरशिरोमणेः ॥ ८० ॥ कटकानि कटीसूत्रं चूडामणिरोमणिम् । निष्कादि चाया सूर्त तेज इव स्वकम् ॥ ८१ ॥ इति प्रसादितस्तेनाच्छद्मना मक्तिसद्मना । भरतोऽगानदीं सिन्धुगुरद्वार देहलीम् ॥ ८२ ॥ निकपा सिन्धुभवनं निदधे शिविरं नृपः । सिन्धुदेवीं समुद्दिश्य विदधे चाष्टमं तपः ॥ ८३ ॥ सिन्धुवासन कम्पेन ज्ञात्वा चक्रिणमागतम् । उपेत्योपायनैर्दिव्यैरानर्च पृथिवीपतिम् ॥ ८४ ॥ तामुरीकृत सेवां च विसृज्य कृतदारणः । अष्टाडिकोत्सवं तस्य विदधे 'वसुधाधवः ॥ ८५ ॥ सोऽथ चक्रानुगो ( १ ) वसुधाधिपः ।
For Personal & Private Use Only
-9/0/4-11-17+****
-+10+-*-*-*
www.jainelibrary.org