________________
योग
शास्त्रम्
॥ २२॥
गात्सपरिच्छदः । तं नत्वा भरताधीशोऽप्ययोध्यां नगरी ययौ ॥५१॥ तत्र नाभ्यङ्गभूवंशरत्नाकरनिशाकरः।। | प्रथम: यथाविधि जुगोपोवी न्यायो विग्रहवानिव ।। ५२ ॥ चतुःषष्टिः सहस्राणि बभूवुस्तस्य वल्लभाः । अनुचयः श्रियो
प्रकाश यासां जज्ञिरे रूपसम्पदा ॥ ५३॥ तस्मिन्बर्द्धासनासीने वासवस्य दिवोकसः। द्वयोर्भेदमजानन्त: पेतुः प्रणतिसंशये ॥ ५४॥ प्रारब्धदिग्जयः पूर्व पूर्वस्यां भानुमानिव । सोऽगाजितान्यतेजोभिस्तेजोभिद्योतयन् जगत् ॥५५॥ | उत्क्षिप्तामिवोद्वीचिहस्तविन्यस्तविद्रुमैः । गङ्गासम्भेदसुभगं स प्रापत् पूर्वसागरम् ॥ ५६ ॥ मागधतीर्थकुमारं देवं मनसिकृत्य च । प्रपेदेऽष्टमभक्तं सोऽर्थसिद्धेरिमादिमम् ॥ ५७ ॥ यादांसि त्रासयन्नाशु रथेनारुह्य रंहसा । जलधिं मन्दरेणेव जगाहे स महाभुजः ॥ ५८ ॥ रथनाभ्युदये तोये स्थित्वा द्वादशयोजनीम् । बाणं दूतमिव प्रेषीनामा मागधाय सः॥ ५६ ।। अथ मागधतीर्थस्य पतिर्निपतिते शरे । चुकोप विकटाटोपभृकुटीमङ्गभीषणम् ॥ ६॥ शरे मन्त्राक्षराणीव तस्य नामाक्षराण्यसौ । दृष्ट्वा नागकुमारोऽभूनितान्तं शान्तमानसः ॥ ६१ ॥ प्रथमश्चक्रवत्यैष उत्पन्न इति चिन्तयन् । उपतस्थे स भरतं विजयो मूर्त्तिमानिव ॥ ६२ ॥ नरचूडामणेरने निजं चूडामाणिं फणी । चिरार्जितं तेज इवोपानयत्तच्छरं च सः ॥ ६३ ॥ तवाहं पूर्वदिक्पालः किङ्करः करवाणि किम् । इति विज्ञपयन् राज्ञा सोऽनुजज्ञे भहौजसा ॥ ६४॥ जयस्तम्भामिवारोप्य तत्र तं मागधाधिपम् । पूर्वनीरनिधेस्तीरान्नरदेवो न्यवर्त्तत ॥ ६५ ॥ उवामनुवी कुर्वाणश्चलयनचलानपि । चतुरङ्गबलेनाथ | प्रपेदे दक्षिणोदधिम् ।। ६६ ॥ एलालवङ्गलवलीककोलबहले तटे । सैन्यान्यावासयामास स दो-यपुरन्दर: ॥६७ ॥ तेजसा स दुरालोको द्वितीय इव भास्करः । महावाहं महाबाहुरारुरोह महारथम् ॥ ८॥ तरङ्गैरिव ॥२२॥
Lain Education Internal
For Personal & Private Use Only
www.jainelibrary.org