SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ततो विज्ञाततन्मोक्षो हर्षशुग्भ्यां समं नृपः । अभ्रच्छायातापाभ्यां शरत्काल इवानशे ॥ ३४ ॥ सन्त्यज्य राज्यचिह्नानि पदातिः सपरिच्छदः । ततः समवसरणं प्रविवेश विशाम्पतिः ॥ ३५ ॥ चतुर्भिर्देवनिकायैः स्वामी परिवृतस्तदा । ददृशे भरतेशेन दृक्चकोरनिशाकरः ।। ३६ ॥ त्रिश्च प्रदक्षिणीकृत्य भगवन्तं प्रणम्य च । मूर्ध्नि बद्धाञ्जलिः स्तोतुमिति चक्री प्रचक्रमे ॥ ३७॥ जयाखिलजगन्नाथ जय विश्वाभयप्रद । जय प्रथमतीर्थेश जय संसारतारण ।। ३८ ॥ अद्यावसर्पिणीलोकपद्माकरदिवाकर । त्वयि दृष्टे प्रभातं मे प्रनष्टतमसोऽभवत् ॥ ३९ ॥ भव्यजीवमनोवारिनिर्मलीकारकर्मणि । वाणी जयति ते नाथ कतकक्षोदसोदरा ॥ ४० ॥ तेषां दूरे न लोकाग्रं कारुण्यक्षीरसागर । समारोहन्ति ये नाथ त्वच्छासनमहारथम् ।। ४१॥ लोकाग्रतोऽपि संसारमग्रिम देव मन्महे । निष्कारणजगद्वन्धुर्यत्र साक्षाचमीक्ष्यसे ॥ ४२ ॥ त्वदर्शनमहानन्दस्यन्दनिष्यन्दलोचनैः । स्वामिन मोक्षसुखास्वादः संसारेऽप्यनुभूयते ।। ४३ ॥ रागद्वेषकपायाद्यैरुद्धं जगदरातिभिः । इद द्वेश्यते नाथ स्वयैवाभयसत्रिणा ॥४४ ।। स्वयं ज्ञापयसे तन्वं मार्ग दर्शयसि स्वयम् । स्वयं च त्रायसे विश्वं त्वत्तो नाथामि नाथ किम् ।। ४५ ।। इति स्तुत्वा जगन्नाथं महीनाथशिरोमणिः । देशनावाक् सुषां पूर्ण कर्णाञ्जलिपुटं पपों ॥ ४६ ।। तदा ऋषभसेनादीन भगवान्वृषभध्वजः । दीक्षयामास चतुरशीति गणधरान स्वयम् ।। ४७॥ अदीक्षयसतो त्राही भरतस्य च नन्दनान् । शतानि पञ्च नातूंश्च शतानि सप्त नाभिभूः ॥४८॥ साधवः पुण्युरीकाद्याः साच्यो ब्राह्मयादयोऽभवन् । श्रेयांसाद्याः श्रावकाच श्राविकाः सुन्दरीमुखाः ।। ४६ ।। एवं चतुर्विधः स नः स्थापितः स्वामिना तदा। नत:प्रभृति सङ्घस्य तथैवेयं व्यवस्थितिः !! ५० ।। स्वाम्ययो भव्यबोधायावतोड in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy