SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ योग प्रथमः प्रकाशः शास्त्रम्। ॥२१॥ | सर्वदापीदं यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः सहते वारिविद्रवम् ॥१६॥ हिमत्तौ हिमसम्पातपरिक्लेशवशां दशाम् । अरण्ये मालतीस्तम्ब इव याति निरन्तरम् ।। १७॥ उष्ण वुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चानुभवति स्तम्बरम इवाधिकम् ॥ १८॥ तदेवं सर्वकालेषु वनवासी निराश्रयः। पृथग्जन इवैकाकी वत्सो मे दुःखभाजनम् ॥१६॥ त्रैलोक्यस्वामिताभाजः स्वमूनोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्त्वारोहयामास तां गजे ॥ २०॥ सुवर्णवज्रमाणिक्यभूषणैस्तुरगर्गजैः। पतिभिः स्यन्दनैमनश्रीमयैः सोऽचलत्ततः ॥२१॥ सैन्यैर्भूषणभाःपुञ्जकृतजङ्गमतोरणैः। गच्छन् दूरादपि नृपोऽपश्यद्रत्नध्वजं पुरः॥ २२ ॥ मरुदेवामथावादीद्भरतः पुरतो ह्यदः । प्रभोः समवसरणं देवि देवैर्विनिर्मितम् ॥ २३ ॥ अयं जपजयारावतुमुलस्त्रिदिवौकसाम् । श्रूयते तातपादान्ते सेवोत्सवमुपेयुषाम् ॥ २४ ॥ मालवकैशिकीमुख्यग्रामरागपवित्रिता। कर्णामृतमियं वाणी स्वामिनो देशनाकृतिः॥ २५॥ मयूरसारसक्रौञ्चहंसाद्यैः स्वस्वराधिका । आकर्ण्यते दत्तकणैः स्वामिनो गीः सविस्मयम ॥ २६ ॥ तातस्य तोयदस्येव ध्वनावायोजनादिह । श्रुते मनो बलाकेव बलवद्देवि धावति ॥ २७ ॥ त्रैलोक्यभर्तर्गम्भीरां वाणी संसारतारिणीम् । निर्वातदीपनिस्पन्दा मरुदेवा मुदाऽशृणोत् ।। २८ ॥ शृण्वन्त्यास्तां गिरं देव्या मरुदेव्या व्यलीयत । आनन्दाश्रुपयःपूरैः पङ्कवत्पटलं दृशोः ॥ २६ ॥ साऽपश्यत्तीर्थकुल्लक्ष्मी तस्याऽतिशयशालिनीम् । तस्यास्तदर्शनानन्दस्थैर्याकर्म व्यशीर्यत ॥ ३० ॥ भगवदर्शनानन्दयोगस्थैर्यमुपेयुषी । केवलज्ञानमम्लानमाससाद तदैव सा ॥३१॥ करिस्कन्धाधिरूढैव प्राप्तायुःकर्मसङ्ख्या । अन्तकृत्केवलित्वेन निर्वाणं मरुदेव्यगात ॥ ३२ ॥ एतस्यामवसपिण्यां सिद्धोऽसौ प्रथमस्ततः । क्षीराब्धौ तद्वपुः क्षिप्त्वा चक्रे मोक्षोत्सवः सुरैः॥ ३३॥ ॥२१॥ Jain Education internal For Personal & Private Use Only ___www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy