SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ चतुर्थः योगशास्त्रम् प्रकाशः। ३१० ॥TI -- अथ सकामनिर्जराया हेतुं स्पष्ट दृष्टान्तेनाहसदोषमपि दीप्तेन लुवर्णं वह्निना यथा। तपोऽग्निना तप्यमानस्तथा जीवो विशुध्यति॥८८।। सदोषमपि किट्टिकादिदोषयुक्तमपि सुवर्ण दीप्तेन वतिना तप्यमानं यथा विशुध्यति तथा जीवोऽप्यसद्वद्यादिकर्मदोषयुक्तस्तपोऽग्निना तप्यमानो विशुध्यति । तपस्तु तप्यन्ते रसादिधातवः कर्माणि चानेनेत्यन्वयात् यदाह रसरुधिरमांसमेदोऽस्थिमजाशुक्राण्यनेन तप्यन्ते । कर्माणि चाशुभानीत्यतस्तपो नाम नैरुक्तम् ॥ १॥ तच निर्जराहतुः, यदाह;यद् विशोपणादुपचितोऽपि यत्नेन जीयते दोषः । तद्वत कर्मोपचितं निर्जरयति संवृतस्तपसा ।। १ ।। ८८ ॥ तच्च बाह्याभ्यन्तरभेदेन द्विविधम् तत्र बाह्यं तपस्तावद् भेदेनाहअनशनमौनोदयं वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो लीनतेति बहिस्तयः ।। ८९ ॥ अशनमाहारस्तत्परित्यागोऽनशनम् । तद् द्विधा-इत्वरं यावजीविकं च । इत्वरं नमस्कारसहितादि श्रीमन्म| हावीरतीर्थे षण्मासपर्यन्तम् , श्रीनाभेयतीर्थे तु संवत्सरपर्यन्तम् , मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् यावत् । | यावज्जीविकं तु पादपोपगमनेङ्गिनीभक्तप्रत्याख्यानभेदात् त्रिविधम् । तत्र पादपोपगमनं द्विधा-सव्याघातमव्याघातं च । तत्र सतोऽप्यायुषः समुपजातव्याधिविधुरेणोत्पन्नमहावेदनेन वा देहिना यदुत्क्रान्तिः क्रियते तत् सव्याघातम् । निर्व्याघातं तु ॥३१०॥ in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy