________________
08010811
Jain Education International
रेणापि समुच्चयो गम्यते, इति चकारो नोक्तः, यथा -
अहरहर्नयमानो गामश्वं पुरुषं पशुम् । वैवस्वतां न तृष्यति सुराया इव दुर्मदी ।। १ ।। ८६ ।।
उभयमपि निर्जरां व्याचष्टे
ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् । कर्मणां फलवत्पाको यदुपायात् स्वतोऽपि हि।८७
सकामा निर्जराऽभिलापवती यमिनां यतीनां विज्ञेया । ते हि कर्मक्षयार्थं तपस्तप्यन्ते । अकामा तु कर्मक्षयलक्षणा फलनिरपेक्षा निर्जराऽन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां प्राणिनाम्; तथाहि एकेन्द्रियाः पृथिव्यादयो वनस्पतिपर्यन्ताः शीतोष्ण वर्षाजलाग्निशस्त्राद्यभिघातच्छेदभेदादिनाऽसद्वेद्यं कर्मानुभूय नीरसं कर्म स्वदेशेभ्यः परिशायन्ति । विकलेन्द्रियाश्च चुत्पिपासाशीतोष्णादिभिः, पञ्चेन्द्रियतिर्यञ्चश्व छेदभेददाहशस्त्रादिभिः, नारकाच त्रिविधया वेदनया. मनुष्याश्च क्षुत्-पिपासा-व्याधि- दारिद्रयादिना, देवाश्च पराभियोग - किल्विषत्वादिनाऽसद्वेद्यं कर्मानुभूय स्वप्रदेशेभ्यः परिशाटयन्ति । इत्येषामकामा निर्जरा । ननु सकामत्वाकामत्वस्वरूपेण निर्जराया द्वैविध्यं कुत्र दृष्टम् इति प्रश्ने स्पष्टं दृष्टान्तमाह- कर्मणामसद्वेद्यादीनां फलवत् फलानामिव यद् यस्मात् पाक उपायाद् निवात प्रदेशपलालाच्छादनादिरूपात् स्वतोऽपि वा वृक्षस्थानामेव । तदेवं यथा फलानां पाकस्य स्वत उपायतश्च द्वैविध्यं दृश्यते तद्वत् कर्मणामपि इत्युक्तम् - सकामा कामवर्जिता च निर्जरा इति । ननु फलपाकस्य द्वैविध्ये कर्मणां पाकस्य किमायातम् ? नैवम्, पाकस्य निर्जरारूपत्वात् । ततो यथा फलपाको द्वेधा भवति तथा कर्मनिर्जरापि ||८७||
For Personal & Private Use Only
*1374
**-त्रा
www.jainelibrary.org