________________
योगशाखम
संवरशालिनि ॥ ५ ॥ संवरादाश्रवद्वारनिरोधः संवरः पुनः । चान्त्यादिभेदाद् बहुधा तथैव प्रतिपादितः॥६॥F चतुर्थः गुणस्थानेषु यो यः स्यात् संवरः स स उच्यते । मिथ्यात्वानुदयादुत्तरेषु मिथ्यात्वसंवरः ॥ ७ ॥ तथा देशविर- भाशः। त्यादौ स्यादविरतिसंवरः । अप्रमत्तसंयतादौ प्रमादसंवरो मतः॥ ॥ प्रशान्त क्षीणमोहादौ भवेत् कषायसंवरः । अयोगायकेवलिनि सम्पूर्णो योगसंवरः॥ ६ ॥ एवमाश्रवनिरोधकारणं संवरः प्रकटितः प्रपश्चतः । भावनागणशिरोमणिस्त्वयं, भावनीय इह भव्यजन्तुभिः ॥ १० ॥ संवरभावना ॥८॥५॥
अथ निर्जराभावनामाहसंसारबीजभूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥८६॥ __जन्तूनां चतुर्गतिभ्रमणरूपस्य संसारस्य बीजभूतानां कारणभूतानां कर्मणां जरणादात्मप्रदेशेभ्योऽनुभूतरस| कर्मपुद्गलपरिशाटनादिह प्रवचने निर्जरोच्यते । सा निर्जरा द्वेधा-सह कामेन 'निर्जरा मे भूयात् ' इत्यभिलाषेण युक्ता सकामा, न पुनरिहलोकपरलोकफलादिकामेन युक्ता, तस्य प्रतिषिद्धत्वात् , यदाहुः;"-नो इहलोगट्ठयाए तवमहिद्विजा, नो परलोगट्ठयाए तवमहिद्विजा, नो कित्तिवमसहसिलोगहयाए तवमहिद्विजा नपत्थ निजरट्ठयाए तवमहिडिजा" इत्येका निर्जरा । द्वितीया तु कामवर्जिता कामेन पूर्वोक्तेन वर्जिता । अत्र चकारमन्त- |
(१) नो इहलोकार्थ तपोऽधितिष्ठेत् , नो परलोकार्थ तपोऽधितिष्ठेत् । नो कीर्तिवर्णशब्दश्लोकार्थ तपोऽधितिष्ठेत् , नान्यत्र निरर्थात् तपोऽधितिष्टेत् ।
in Education Inter
For Personal & Private Use Only
www.jainelibrary.org