________________
योगशास्त्रम्
॥३०॥
यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥८०॥ चतुर्थ
प्रकाशः। ___ कर्मपुद्गलानामाश्रवद्वारेणादानं प्रवेशनं तस्य यश्छिद्यतेऽनेनेति च्छेदः स द्रव्याणां संवरो द्रव्यसंवरः ।
भावसंवरस्तु संसारकारणभूतायाः क्रियाया आत्मव्यापाररूपायास्त्याग इति ॥ ८०॥ ___ इदानीं कषाया विषया यागा इत्यादिनाभिहितानामशुभकर्महेतूनां प्रतिपक्षभूतानुपायान् स्तौतियेन येन युपायेन रुध्यते योय आश्रवः । तस्य तस्य निरोधाय स सयोज्यो मनीषिभिः॥८१॥ ___ स्पष्टः ॥ १॥ उपायानाहक्षमया मृदुभावेन ऋजुत्वेनाऽप्यनीहया। क्रोधं मानं तथा मायां लोभं रुन्ध्याद् यथाक्रमम्॥
क्षमया प्रतिपक्षभूतया क्रोधम् , मृदुभावेन मानम् , ऋजुत्वेन मायाम् , अनीहया लोभं निरुन्ध्यात् संवरार्थ | * कृतोद्यम इति चतुर्थश्लोकपदेन योगः ॥२॥ ____ कषायाणां प्रतिपक्षतः क्षयमुक्त्वा विषयाणामाहअसंयमकृतोत्सेकान् विषयान् विषसंनिभान् । निराकुर्यादखण्डेन संयमेन महामतिः ।। ८३ ॥ ___ असंयमेनेन्द्रियोन्मादेन कृत उत्सेकः स्वकार्यजननं प्रति सामर्थ्य येषां तान् विषयान् स्पर्शादीन , किंविशि
टान् ? विपसंनिभान् आपातरम्पत्वेन परिणामदारुणत्वेन च विपतुल्यान् , निराकुर्याद् निवारयेत् । केन ? संयHI मेनेन्द्रियजयन । किंविशिष्टेन ? अखण्डेनाप्रतिहतेन ॥ ८३ ॥
al||३०८।।
in Education Intera
For Personal Private Use Only