________________
शास्त्रम्
॥ ३०७ ॥
Jain Education International
**@**-**0K+ →→→**← →→→
श्रवशेन्द्रियता चेति नारकायुष आश्रवाः ॥ २४ ॥ उन्मार्गदेशना मार्गप्रणाशो मूढचित्तता । श्रार्तध्यानं सशम्यत्वं मायारम्भपरिग्रहौ || २५ || शीलवते सातिचारे नीलकापोतलेश्यता । अप्रत्याख्यानाः कषायास्तिर्यगायुप आश्रवाः ॥२६॥ अल्पौ परिग्रहारम्भौ सहजे मार्दवार्जवे । कापोतपीतलेश्चत्वं धर्मध्यानानुरागिता ॥ २७ ॥ प्रत्याख्यान कषायत्वं परिणामश्च मध्यमः | संविभागविधायित्वं देवतागुरुपूजनम् || २८ || पूर्वालापप्रियालापौ सुखप्रज्ञापनीयता । लोकयात्रासु माध्यस्थ्यं मानुपयुष श्राश्रवाः ||२६|| सरागसंयमो देशसंयमोऽकामनिर्जरा | कल्याणमित्रसम्पर्को धर्मश्रवणशीलता ||३०|| पात्रे दानं तपःश्रद्धा रत्नत्रय्या विराधना । मृत्युकाले परीणामो लेश्ययोः पद्मपीतयोः ॥३१॥ बालतपोऽग्नितोयादिसाधनोलम्वनानि च । अव्यक्तसामायिकता देवस्यायुप आश्रवाः ||३२|| मनोवाक्कायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगो मिथ्यात्वं पैशून्यं चलचित्तता ||३३|| सुवर्णादिप्रतिच्छन्दकरणं कूटक्षिता । वर्णगन्धरसस्पर्शीद्यन्यथापादनानि च ॥ ३४ ॥ अङ्गोपाङ्गच्यावनानि यन्त्रपञ्जरकर्म्म च । कूटमानतुलाकर्मान्य निन्दात्मप्रशंसनम् || ३५ || हिंसा नृतस्तेयाब्रह्ममहारम्भपरिग्रहाः । परुषासभ्यवचनं शुचिवेपादिना मदः ॥ ३६ ॥ मौखर्याक्रोशौ सौभाग्येोपघातः कार्मणक्रिया । परकौतूहलोत्पादः परिहासविडम्बना || ३७ ॥ वेश्यादीनामलङ्कारदानं दावाग्निदीपनम् । देवादिव्याजाद् गन्धादिचौर्य तीव्रकपायता ॥ ३८ ॥ चैत्यप्रतिश्रयारामप्रतिमानां विनाशनम् | अङ्गारादिक्रिया चेत्यशुभस्य नाम्न श्राश्रवाः || ३६ || एते एवान्यथारूपास्तथा संसारभीरुता । प्रमादहानं सद्भावार्पणं ज्ञान्त्यादयोऽपि च ।। ४० ।। दर्शने धार्मिकाणां च संभ्रमः स्वागतक्रिया । याश्रवाः शुभनाम्नोऽथ तीर्थकृन्नाम्न आश्रवाः || ४१ || भक्तिरत्सु सिद्धेषु गुरुषु स्थविरेषु च । बहुश्रुतेषु गच्छे च श्रुतज्ञाने तपस्विषु
For Personal & Private Use Only
K• •*()*• - *••* CFK*~**@**
चतुर्थः
प्रकाशः ।
॥ ३०७ ॥
www.jainelibrary.org