________________
-11-04-11 .
Jain Education International
|| ५ || वीतरागे श्रुते संघे धर्मे सर्वसुरेषु च । श्रवर्णवादिता तीव्रमिध्यात्वपरिणामिता || ६ || सर्वज्ञसिद्धदेवापद्धवो धार्मिकदूपणम् । उन्मार्गदेशनाऽनर्थाग्रहोऽसंयतपूजनम् ॥ ७ ॥ श्रसमीक्षितकारित्वं गुर्वादिष्ववमानना । इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः ॥ ८ ॥ कपायोदयतस्तीत्रः परिणामो य आत्मनः । चारित्रमोहनीयस्य स आश्रव उदीरितः || ६ || उत्प्रासनं सकन्दर्पोपहासो हासशीलता । बहुप्रलापो दैन्योक्तिर्हासस्यामी स्युराश्रवाः ।। १० ।। देशादिदर्शनौत्सुक्यं चित्रे रमणखेलने । परचित्तावर्जनं चेत्याश्रवाः कीर्तिता रतेः ॥ ११ ॥ असूया पापशीलत्वं परेषां रतिनाशनम् । अकुशलप्रोत्साहनं चारतेराश्रवा अभी ।। १२ ।। स्वयं भयपरीणामः परेषामथ भावनम् | त्रासनं निर्दयत्वं च भयं प्रत्याश्रवा श्रमी || १३ || परशोकाविष्करणं स्वशोकोत्पादशोचने । रोदनादिप्रसक्तिश्च शोकस्यैते स्युराश्रवाः || १४ || चतुर्वर्णस्य सङ्घस्य परिवादजुगुप्सने । सदाचारजुगुप्सा च जुगुप्सायाः स्युराश्रवाः ।। १५ ।। ईर्ष्याविषयगा च मृषावादोऽतिवक्रता । परदाररतासक्तिः स्त्रीवेदस्याश्रवा इमे ॥ १६ ॥ स्वदारमात्र सन्तोषोनी मन्दकषायता । श्रवक्राचारशीलत्वं पुंवेदस्याश्रवा इति ॥ १७ ॥ स्त्रीपुंसानङ्गसेवोग्राः कषायास्तीव्रकामता । पाखण्डस्त्रीव्रतभ्रंशः षण्ढवेदाश्रवा अमी ॥ १८ ॥ साधूनां गर्हणा धर्मोन्मुखानां विनारिता | मधुमांसविरतानामविरत्यभिवर्णनम् ॥ १६ ॥ विरताविरतानां चान्तरायकरणं मुहुः | अचारित्रगुणाख्यानं तथा चारित्रदूषणम् || २० || कषायनोकषायायामन्यस्थानामुदीरणम् । चारित्र मोहनीयस्य सामान्येनाश्रवा श्रमी ।। २१ ।। पञ्चेन्द्रियप्राणिबधो वहारम्भपरिग्रहौ । निरनुग्रहता मांसभोजनं स्थिरवैरता || २२ || रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकपायता । कृष्णनीलकापोताश्च लेश्या अनृतभाषणम् || २३ || परद्रव्यापहरणं मुहमैथुन सेवनम् ।
For Personal & Private Use Only
主
110**+ YORK++*(*KK
www.jainelibrary.org