________________
योगशास्त्रम्
चतुर्थः प्रकाशः
मदीनाम् । कायः शरीरमात्मनो निवासस्तद्योगाजीवस्य वीर्यपरिणामः काययोगः। ते चामी त्रयोऽपि मनोवाक्कायसम्बन्धादग्निसम्बन्धादिष्टकादे रक्ततेवात्मनो वीर्यपरिणतिविशेषा योगा इत्युच्यन्ते, यदाह;
योगो वीरिअं थामो उच्छाह परिक्कमो तहा चेट्ठा । सत्ती सामत्थं चित्र जोगस्स हवंति पजाया ॥१॥ ॥३०॥
एते च स्थविरस्य दुर्बलस्य वा आलम्बनयष्ट्यादिवजीवस्योपग्राहकाः । तत्र मनोयोग्यपुद्गलात्मप्रदेशपरिणामो मनोयोगः, भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः, काययोग्यपुद्गलात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः | काययोगः । एते योगाः, यस्मात् शुभं सद्वेद्यादि, अशुभमसद्वेद्यादि कर्माश्रवन्ति प्रसुवते, तेन कारणेनाश्रवा इति कीर्तिताः, आश्रूयते कमॆभिरित्याश्रवाः । एतेषां च करणभूतानामपि कर्तृत्वमिहोक्तम् , स्वातन्त्र्यविवक्षणात्। यथा असिश्छिनत्ति इति ॥ ७४॥ ___'योगाः कर्म शुभाशुभमाश्रवन्ति' इत्युक्तम् , कार्याणां च कारणानुकारित्वं दृष्टम् , इति शुभानां शुभकर्म| हेतुत्वम् , अशुभानामशुभकर्महेतुत्वं च विवेकेन दर्शयति| मैत्र्यादिवासितं चेतः कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ॥७५॥ ___ मैत्रीमुदिताकरुणोपेक्षालक्षणाभिश्चतमृभिर्भावनाभिर्वासितं भावितं चेतो मनः कर्तु, शुभात्मकं पुण्यात्मकं कर्म सूते । तच्च सद्वेद्य-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायु-नाम-गोत्रलक्षणम् । तदेव मनः, कषायाः
(१) योगो वीर्य स्थामोत्साहः पराक्रमस्तथा चेष्टा । शक्तिः सामर्थ्यमेव योगस्य भवन्ति पर्यायाः ॥ १ ॥
॥३०
॥
Jain Education inter
For Personal & Private Use Only
www.jainelibrary.org