________________
योग
शास्त्रम्
॥३०४ ॥
Jain Education Intern
YUK-----
हि । स्वकीयत्वेन भृत्योऽपि स्वपुत्रादतिरिच्यते ॥ ६ ॥ ममेति मतिमाश्रिताः परतरेऽपि वस्तुन्यहो !, निवध्य दधतेतरां स्वमिह कोशकारा इव । विविच्य तदिदं मुहुर्वितथभावनावर्जनाद्, भजेत ममताच्छिदे सततमन्यत्वभावनाम् || १० ||
|| अन्यत्वभावना ५ ॥ ७१ ॥
थाशुचित्वभावनामाहरसग्मांसमेदोऽस्थिमज्जाशुक्रान्त्रवर्चसाम्। श्रशुचीनां पदं कायः शुचित्वं तस्य तत् कुतः ? ॥७२॥
रसो भुक्तपीतान्नपानपरिणामजो निस्यन्दः, श्रसृग् रक्तं रससम्भवो धातु; मांसं पिशितमसृग्भवम्, मेदो वसा मांससम्भवम्, अस्थि कीकसं मेदसम्भवम्, मज्जासारोऽस्थिसम्भवः, शुक्रं रेतो मज्जासम्भवम्, अन्त्रं पुरीतत्, वर्चो विष्टा, एतेषामशुचिद्रव्याणां पदं स्थानं कायः । तत् तस्मात् तस्य कायस्य कथं शुचित्वम् ? न कथञ्चिदित्यर्थः ॥७२॥ पशुविमाननस्तानुपालभते-
नवस्रोतःस्रवद्विस्ररसनिःस्यन्दपिच्छिले । देहेऽपि शौच सङ्कल्पो महन्मोहविजृम्भितम् ॥७३॥
नव नेत्रनासामुखपायूपस्थेभ्यः स्रोतोम्यो निर्गमद्वारेभ्यः स्रवन् क्षरन् विस्रमामगन्धिर्योऽसौ रसस्तस्य निःस्यन्दो निर्यासस्तेन पिच्छिलो यः कायस्तस्मिन्नपि शौचसङ्कल्पः शुचित्वाभिमानो यः स महद् गुरुतरं मोहस्य विजृम्भितम् । अत्रान्तरश्लोकाः
For Personal & Private Use Only
(०-०१ +++***++-+01.
चतुर्थः
प्रकाशः ।
॥३०४ ॥
www.jainvelibrary.org