________________
युगयोगवत् । लब्धं कथञ्चिद् मानुष्यं हा! रत्नमिव हार्यते ॥५६॥ लब्धे मानुष्यके स्वर्ग-मोक्षप्राप्तिनिवन्धने। हा! नरकायुपायेषु कर्मसूत्तिष्ठते जनः ॥ ६० ॥ आशास्यते यत् प्रयत्नादनुत्तरसुरैरपि । तत् सम्प्राप्तं
मनुष्यत्वं पापैः पापेषु योज्यते ॥६१॥ परोक्षं नरके दुःखं प्रत्यक्षं नरजन्मनि । तत्प्रपश्चः प्रपञ्चेन | किमर्थमुपवर्ण्यते ? ॥ ६२ ॥
शोकामर्षविषादेादैन्यादिहतबुद्धिषु । अमरेष्वपि दुःखस्य साम्राज्यमनुवर्तते ॥ ६३ ।। दृष्ट्वा परस्य महतीं प्रियं प्राग्जन्मजीवितम् । अर्जितस्वल्पसुकृतं शोचन्ति सुचिरं सुराः ।। ६४ ॥ विराद्धा बलिनान्येन प्रतिकर्तु तमक्षमाः । तीक्ष्णेनामर्षशल्येन दोयन्ते निरन्तरम् ।। ६५ ।। न कृतं सुकृतं किञ्चिदाभियोग्यं ततो हि नः। दृष्टोत्तरोत्तरश्रीका विषीदन्तीति नाकिनः ॥६६॥ दृष्ट्वान्येषां विमानस्त्रीरत्नोपवनसम्पदम् । यावजीवं विपच्यन्ते जलदानलोमिभिः ॥६७।। हा प्राणेश ! प्रभो! देव! प्रसीदेति सगद्गदम् । परैर्मुषितसर्वस्वा भाषन्ते दीनवृत्तयः ॥६८॥ प्राप्तेऽपि पुण्यतः स्वर्गे कामक्रोधभयातुराः। न स्वस्थतामश्नुवते सुराः कान्दर्पिकादयः ॥६९॥ अथ च्यवनचिह्नानि दृष्ट्वा दृष्ट्वा विमृश्य च । विलीयन्तेऽथ जन्पन्ति क निलीयामहे वयम् ? ॥ ७० ॥
तथाहि
अम्लाना अपि हि मालाः सुरद्रुमसमुद्भवाः । म्लानीभवन्ति देवानां वदनाम्भोरुहैः समम् ।। ७१ ॥ हृदयेन समं विष्वग विश्लिष्यत्सन्धिबन्धनाः । महाबलैरप्यकम्प्याः कम्पन्ते कन्पपादपाः ॥ ७२ ॥ अकालप्रतिपन्नाभ्यां प्रियाभ्यां च सहैव हि । श्रीहीभ्यां परिमुच्यन्ते कृतागस इवामराः ॥ ७३ ॥ अम्बरश्रीरपमला मलिनीभवति
www.jainelibrary.org
Jain Education in
For Personal & Private Use Only