SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ योगशाखम् का प्रकाशः। ॥ ३०० पुनस्तप्तत्रपुसीसकवाहिनीम् । नदी वैतरणी नामावतार्यन्ते वराककाः ॥ ८॥ छायामिकाशिणः क्षिप्रमसिपत्रवनं गताः । पत्रशस्त्रैः पतद्भिस्ते छिद्यन्ते तिलशोऽसकृत् ॥॥आश्लेष्यन्ते च शाल्मल्यो वज्रकण्टकसङ्कटाः । तप्ताय:पुत्रिकाः कापि स्मारितान्यवधृतम् ॥१० ।। संस्मार्य मांसलोलत्वमाश्यन्ते मांसमङ्गजम् । प्रख्याप्य मधुलोन्यं च पाय्यन्ते तापितं त्रपु ॥ ११ ॥ भ्राष्ट्रकन्दुमहाशूलकुम्भीपाकादिवेदनाः । अश्रान्तमनुभाव्यन्ते भृज्यन्ते च भटित्रवत् ॥ १२ । छिन्नभिन्नशरीराणां पुनर्मिलितवर्मणाम । नेत्राधङ्गानि कृष्यन्ते वककङ्कादिपचिभिः ॥ १३ ॥ 1 एवं महादुःखहताः सुखांशेनापि वर्जिताः । गमयन्ति बहुं कालमात्रयस्त्रिंशसागरम् ॥ १४ ।। तिर्यग्गतिमपि प्राप्ताः सम्प्राप्यैकेन्द्रियादिताम् । तत्रापि पृथिवीकायरूपता समुपागताः ॥१५॥ हलादिशस्त्रैः पाट्यन्ते मृद्यन्तेश्वगजादिमिः । वारिप्रवाहैः माव्यन्ते दह्यन्ते च दवामिना ॥ १६ ॥ व्यथ्यन्ते लवणाचाम्लमत्रादिसलिलैरपि । लवणचारतां प्राप्ताः कथ्यन्ते चोष्णवारिणि ॥ १७॥ पच्यन्ते कुम्भकाराद्यैः कृत्वा कुम्भेष्टकादिसात् । चीयन्ते भित्तिमध्ये च कृत्वा कर्दमरूपताम् ॥ १८ ॥ केचिच्छाणैनिघृष्यन्ते विपच्य चारमृत्युः। टङ्कान्दुकेर्विदार्यन्ते पाठ्यन्तेऽद्रिसरित्सवैः ॥ १६॥ अप्कायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुभिः । धनीक्रियन्ते तुहिनैः संशोध्यन्ते च पांशुभिः ॥ २० ॥ धारेतररसाश्लेषाद विपद्यन्ते परस्परम् । स्थान्यन्तस्था विपच्यन्ते | पीयन्ते च पिपासितैः ॥ २१ ॥ तेजस्कायत्वमाप्ताश्च विध्याप्यन्ते जलादिभिः । घनादिभिः प्रकुट्यन्ते ज्वान्यन्ते चेन्धनादिभिः ॥ २२ ॥ वायुकायत्वमप्याता हन्यन्ते व्यजनादिभिः। शीतोष्णादिद्रव्ययोगाद् विपद्यन्ते क्षणे क्षणे ॥ २३ ॥ प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम । मखादिवातैर्वाध्यन्ते पीयन्ते चोरगादिभिः ॥२४ । For Personal & Private Use Only Jan Education intel PSI www.ainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy