________________
योगशास्त्रम्
॥२६८
भये उपस्थिते कः शरण्यः शरणे साधुः शरीरिणां जन्तूनाम् ?-कोऽपि नास्तीत्यर्थः ॥ ६१॥ तथा
चतुः पितुर्मातुःस्वसु तुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसद्मनि ॥६२|| प्रकाशः । . पित्रादीनां पश्यतां ताननादृत्यैवात्राणोऽशरणो जन्तुः कर्मभिः परभववेदनीयैः शुभाशुभैर्यमसमनि यमालये नीयते । एतच्च लोकप्रसिध्यपेचम, न पुनर्यमसदनि कश्चिद् नीयते, अपि तु चतुर्गतिस्वरूपे संसारे तत्तद्वत्युचितैः कमेभिस्तत्र तत्र नीयत इति परमार्थः ॥ ६२ ॥ तथाशोचन्ति स्वजनानन्तं नीयमानान् स्वकर्मभिः। नेष्यमाणंतु शोचन्ति नात्मानं मूढबुद्धयः॥१३॥
शोचन्ति शोकविषयतां नयन्ति वजनान् बन्धून् , अन्तमवसानं नीयमानान् स्वकर्मभिर्भवान्तरवेदनीयमंढ इत्युत्तरेण योगः आत्मानं तु स्वकर्मभिरेवान्तं नेष्यमाणं न शोचन्ति । संनिहितपरित्यागे हि व्यवहितं प्रति कारणं वाच्यम् , संनिहितश्चात्मा, तस्य शोचनीयतां मुक्त्वा व्यवहितस्य स्वजनादेः शोचनं बुद्धिमोहनिबन्धनमेव ॥६३॥
अशरणभावनामुपसंहरतिसंसारे दुःखदावाग्निज्वलज्ज्वालाकरालिते। वने मृगार्भकस्येव शरणं नास्ति देहिनः ॥६४॥ ___संसारे शरणं देहिनो नास्ति । कस्येव कुत्र ? बने मृगार्भकस्येव । किंविशिष्टे संसारे ? दुःखमेव दावाग्निस्तस्य ज्वलन्त्यो या ज्वाला दुःखस्यैव प्रभेदास्तैः करालिते रौद्रे। वने किंविशिष्टे ? दुःखो दुःखहेतुर्यो दावाग्निस्तस्य ज्वलन्त्यो या ज्वालास्ताभिः करालिते ।अर्भकाहणमतिमौग्ध्यख्यापनार्थम् । अशरणभावना । अत्रान्तरश्लोकाः- ॥२८॥
For Personal & Private Use Only