________________
योगशास्त्रम्
चतुर्थः प्रकाशः।
॥२६
॥
स्वतोऽन्यतश्च सर्वाभ्यो दिग्भ्यश्चागच्छदापदः। कृतान्तदन्तयन्त्रस्थाः कष्टं जीवन्ति जन्तवः ॥ १॥ वज्रमारेषु देहेषु यद्यास्कन्दत्यनित्यता । रम्भागर्भसगर्भेषु का कथा तर्हि देहिनाम् ? ॥२॥ असारेषु शरीरेषु स्थेमानं यश्चिकीर्षति । जीर्णशीर्णपलालोत्थे चश्चापुंसि करोतु सः ।। ३ ।। न मन्त्रतन्त्रभैषज्यकरणानि शरीरिणाम् । त्राणाय मरणव्याघ्रमुखकोटरवासिनाम् ॥ ४ ॥ प्रवर्द्धमानं पुरुषं प्रथमं ग्रसते जरा । ततः कृतान्तस्त्वरते धिगहो! जन्म देहिनाम ॥ ५ ॥ यद्यात्मानं विजानीयात् कृतान्तवशर्तिनम् । को ग्रासमपि गृहीयात् पापकर्मसु का कथा? ॥६॥ समुत्पद्य समुत्पद्य विपद्यन्तेऽप्सु बुद्बुदाः । यथा तथा क्षणेनैव शरीराणि शरीरिणाम् ॥ ७ ॥ आढ्यं निःस्वं नृपं रत मूर्ख सजनं खलम् । अविशेषेण संहर्तुं समवर्ती प्रवर्तते ॥ ८ ॥ न गुणेष्वस्य दाक्षिण्यं द्वषो दोषेषु चास्ति न । दवाग्निवदरण्यानि विलुम्पत्यन्तको जनम् ॥ ६ ॥ इदं तु मा स्म शङ्किष्ठाः कुशास्त्रैरपि मोहितः । कुतोऽप्युपायतः कायो निरपायो भवेदिति ॥१०॥ ये मेरुं दण्डसात् कर्तु पृथवीं वा छत्रसात् क्षमाः । तेऽपि त्रातुं स्वमन्यं वा न मृत्योः प्रभविष्णवः ॥११॥श्रा कीटादा च देवेन्द्रात् प्रभावन्तकशासने । अनुन्मत्तो न भाषेत कथञ्चित् कालवञ्चनम् ॥१२॥ पूर्वेषां चेत् कचित् कश्चिजीवन् दृश्येत तद् वयम् । मनोरथातीतमपि प्रतीमः कालवञ्चनम् ।। १३ ॥ अनित्यं यौवनमपि प्रतियन्तु मनीषिणः। बलरूपापहारिण्या जरसा जर्जरीभवेत् ॥ १४ ॥ यौवने कामिनीभिर्ये काम्यन्ते कामलीलया। निकामकृतथत्कारं त्यज्यन्ते तेऽपि वाईके ॥ १५ ।। यदर्जितं बहुक्नेशैरभुत्वा यच्च पालितम् । तद् याति क्षणमात्रेण निधनं धनिनां धनम् ॥ १६ ॥ उपमानपदं किं स्यात् फेनबुद्दविद्युताम् । धनस्य नश्यतोऽवश्यं पश्यतामपि तद्वताम् ? ॥१७॥
॥२६७
lain Education
For Personal & Private Use Only
www.jainelibrary.org