SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ २६६ ॥ Jain Education Inter 40+0 शप्तरि । यस्याविशेषणं चेतः स साम्यमवगाहते || ३ || न हूयते तप्यते न दीयते वा न किश्चन । अहो ! अमूल्यक्रीतीयं साम्यमात्रेण निर्वृतिः ॥ ४ ॥ प्रयत्नकृष्टैः क्रिष्टैश्च रागाद्यैः किमुपासितैः ? । अयत्नलभ्यं हृद्यं च श्रय साम्यं सुखावहम् || ५ || परोक्षार्थप्रतिचेपात् स्वर्गमोक्षाव पहुताम् । साम्यशर्म स्वसंवेद्यं नास्तिकोऽपि न निह्नुते ।। ६ ।। कविप्रलापरूढेऽस्मिन्नमृते किं विमुह्यसि । स्वसंवेद्यरसं मूढ ! पिब साम्यरसायनम् ॥ ७ ॥ खाद्यलेह्यचू (चो) प्यपेयरसेभ्यो विमुखा अपि । पिचन्ति यतयः स्वैरं साम्यामृतरसं मुहुः ॥ ८ ॥ कण्ठपीठे लुठन् भोगिभोगो मन्दारदाम च । यस्याप्रीत्यै न वा नो वा प्रीत्यै स समतापतिः ॥ ६ ॥ न गूढं किञ्चनाचार्यमुष्टिः काचिद् न चापरा । बालानां सुधियां चैकं साम्यं भवरुजौषधम् ॥ १० ॥ अतिक्रूरतरं कर्म शान्तानामपि योगिनाम् । यद् घ्नन्ति साम्यशस्त्रेण रागादीनां कुलानि ते ॥ ११ ॥ अयं प्रभावः परमः समत्वस्य प्रतीयताम् । यत् पापिनः चणेनापि पदमिति शाश्वतम् ॥ १२ ॥ यस्मिन् सति सफलतामसत्यफलतां व्रजेत् । रत्नत्रयं नमस्तस्मै समत्वाय महौजसे || १३ || विगाह्य सर्वशास्त्रार्थमिदमुच्चैस्तरां बुवे । इहामुत्र स्वपरयोर्नान्यत् साम्यात् सुखाकरम् ॥ १४ ॥ संसर्गेऽप्युपसर्गाणामपि मृत्यावुपस्थिते । नैतत्कालोचितं किञ्चित् साम्यादौपयिकं परम् ॥ १५ ॥ रागद्वेषादिशत्रुप्रतिइतिनिपुणां साम्यसाम्राज्यलक्ष्मी, मुक्ता भुक्त्वा निरन्ताः शुभगतिपदवीं लेभिरे प्राणभाजः । तेनैतद् मानुषत्वं सपदि सफलतां नेतुकामैर्निकामं, साम्ये निस्सीमसौख्यप्रचयपरिचिते न प्रमादो विधेयः ॥ १६ ॥ ५४ ॥ नन्ववगतमेतत् सर्वदोषनिवारणकारणं समत्वम् श्रीताः स्मः यदि तु साम्यं प्रत्यप्युपायः कश्चन स्यात् । तदुपायेऽप्युपायान्तरमीषत्करं स्यात्, तदा निराकाङ्क्षाः प्रमोदामहे, इत्येतद् मनसि कृत्वा श्लोकद्वयमाह For Personal & Private Use Only चतुर्थः प्रकाशः । ॥ २६६ ॥ www.jainvelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy