________________
चतुर्थः
शास्त्रम्
प्रकाश
२४५॥
कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः। विभिन्नीकुरुते साधु: सामायिकशलाकया ॥५२॥
सामायिकमेव समत्वमेव शलाका वंशादिमयी तया विभिन्नीकुरुते पृथक् करोति साधुर्यतिः । किं विभिन्नीकुरुते ? कर्म जीवं च संश्लिष्टं संपृक्तम्, यथा श्लेषद्रव्यसंपृक्तानां पात्रादीनां शलाकया पृथग भावः क्रियते तथा जीवकर्मणोरपि तादात्म्येन संबद्धयोः सामायिकेनेति । अयमेव कर्मक्षयः। न हि कर्मपुद्गलानामात्यन्तिकः क्षयः संभवति, नित्यत्वात् तेषाम्, आत्मनस्तु पृथग्भूतानि कर्माणि वीणानि इत्युच्यन्ते । ननु वामात्रमेतद् यत् सामायिकशलाकया साधुः कर्माणि पृथक् करोतीत्याह-परिज्ञातात्मनिश्चयः परित्रातः पुनः पुनः संविदित आत्मनिश्चय आत्मनिर्णयो येन स तथा । अयमर्थः-आत्मज्ञानमभ्यस्यंस्तथाविधावरणापगमेन तथा पुनः पुनः स्वसंवेदनेनात्मनिश्चयं दृढं करोति यथात्मरूपाद् भिन्नरूपाणि आत्मरूपावारकाणि च कर्माणि परमसामायिकबलेन निर्जरयति ॥ ५२ ॥
न केवलमात्मनिश्चयबलेन कर्माणि पृथक् करोति यावदात्मनि परमात्मदर्शनमपि भवतीत्याहरागादिध्वान्तविध्वंसे कृते सामायिकांशुना। स्वस्मिन्स्वरूपं पश्यन्ति योगिन: परमात्मनः ॥५३॥
रागादय एव स्वरूपतिरोधायकत्वाद् ध्वान्तं तस्य विध्वंसस्तस्मिन् कृते । केन ? सामायिकमेवांशुरादित्यस्तेन । ततः किं स्यात् ? स्वस्मिन्नात्मनि परमात्मनः स्वरूपं योगिनः पश्यन्ति । सर्वेऽपि ह्यात्मानस्तत्त्वतः
in Education inte
For Personal & Private Use Only
www.jainelibrary.org