SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte *****1-13+-1K-X1K+-***** 'बीयाह एeti किं नेण तरुण उ अम्हंति । साहा महल्ल छिंदह तइओ बेई पसाहाओ || ३ || गुच्छे चउत्थओ पुण पंचमओ बेह गण्हह फलाई । छट्टो बेई पडिया एइच्चिय खायह य घेत्तुं ॥ ४ ॥ दि ंतस्सोवणयो जो बेइ तरुं तु छिंद मूलाओ । सो बट्टइ किण्हाए साल महल्लाओ नीलाए ॥ ५ ॥ हवइ पसाहा काऊ गुच्छे तेऊ फलागि पम्हाए । पडियाणि सुकलेसा अहवा अन्नं उआहरणं || ६ ॥ चोरा गामवहथ्यं विणिग्नया एगु बेइ घाएह । जं पेच्छह तं सव्वं दुपयं चउप्पयं वावि ॥ ७ ॥ माणूस पुरिसे ओ साउहे चउथ्यो । पंचमओ जुज्यंते बट्टो उण तथ्थमं भणइ || ८ || एकं ता हरह धणं बी मरिह मा कुह एयं । केवल हरह धणं ता उपसंहारो इमो तेसिं ॥ ६ ॥ (१) द्वितीय आह एतावता किं छिन्नेन तरुणा तु अस्माकमिति ! | शाखा महतीछिन्त तृतीयो ब्रवीति प्रशाखाः ॥ ३ ॥ गुच्छांश्चतुर्थकः पुनः पंचमी ब्रवीति गृहणीत फलानि । षष्ठस्तु ब्रवीति पतितान्येवैतानि खादत च गृहीत्वा ॥ ४ ॥ टोपनयत् तरुं तु छिन्त मूलतः । स वर्त्तते कृष्णायां शाखा महतीर्नीलायाम् ॥ ५ ॥ भवति प्रशाखाः ( छिन्तेति ) कापोती गुच्छांस्तैजसी फलानि पद्मा । पतितानि शुक्ललेश्या अथवाऽन्यदुदाहरणम् ॥६॥ चौरा ग्रामवधार्थं विनिर्गता एको ब्रवीति घातयत । यं प्रेक्षध्वं तं सर्वं द्विपदं चतुष्पदं वापि ॥ ७ ॥ द्वितीयो मनुष्यान्, पुरुषान् तृतीयः सायुधांश्चतुर्थस्तु | पंचमस्तु युध्यतः षष्ठः पुनस्तत्रेदं भणति ॥ ८ ॥ एकं तावद हरत / धनं द्वितीयं मारयथ मा कार्ष्टतत् । केवलं हरत धनं तदुपसंहारस्त्वयं तेषाम् ॥ ६ ॥ For Personal & Private Use Only **@*--**<---+-----+→sk:**<><>< www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy