________________
संनिहितां नावं परित्यज्य महार्णवं भुजाभ्यां तरीतुमिच्छन्ति । यथा नावमन्तरेण महार्णवो भुजाभ्यां दुस्तरः तथा मनःशुद्धिमन्तरेण तपसा मुक्तिर्दुष्प्रापा ॥ ४२ ॥
ये तु ध्यानं तपःसहितं मुक्तिदं इति वदन्तो मनःशुद्धिमुपेक्षन्ते, ध्यानमेव तु कर्मक्षयकारणं इति प्रतिपन्नास्तान् प्रत्याहतपस्विनो मनःशुद्धिविनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ॥४३॥ __तपखिनोऽपि ध्यानं, खलु निश्चयेन, मुधा । किंविशिष्टस्य ? सर्वथा मनःशुद्धिविनाभूतस्य लेशेनापि मनःशुद्धिरहितस्य । यद्यपि मनःशुद्धिरहितानामपि तपोध्यानबलेन नवमग्रेवेयकं यावद् गतिः श्रूयते, तथापि तत् प्रायिकम्, न च तत् फलत्वेन विवक्षितम् , मोक्षस्यैव फलरूपत्वात् । अतो ध्यानं मुधा । यथा दर्पणो रूपनिरूपणकारणमपि चक्षुर्विकलस्य मुधा, तथा ध्यानमपीति भावः ॥ ४३ ॥
उपसंहरतितदवश्यं मनःशुद्धिः कर्तव्या सिद्धिमिच्छता । तप:श्रुतयमप्रायैः किमन्यैः कायदण्डनैः ॥४४॥
तत् तस्मात् अवश्यं निश्चयेन मनःशुद्धिः कर्त्तव्या सिद्धिं मोक्षमभिलषता । आवश्यकत्वे हेतुमाह-किमन्यैः कायदण्डनैः ? कायो दण्ड्यत एभिरिति कायदण्डनास्तैः, कैः ? तपःश्रुतयमप्रायैः-तपोऽनशनादि, श्रुतमागमः, यमा महाव्रतानि । प्रायग्रहणाद् नियमादयो गृह्यन्ते । अत्रेदमनुयोक्तव्यम्-केयं मनसः शुद्धिः ? लेश्याविशुद्ध्या
an Education Intel
For Personal Private Use Only