________________
Jain Education Inter
•-****
*
यन्त्यन्यान् ये स्वयं करणैर्जिताः । पिधाय पाणिना वक्त्रं तान् हसन्ति विवेकिनः ॥ ११ ॥ आ विरिञ्चादा च कीटाद् ये केचिदिह जन्तवः । विमुच्यैकं वीतरागं ते सर्वेऽपीन्द्रियैर्जिताः ॥ १२ ।। २७ ।।
एवं सामान्येनेन्द्रियदोषानभिधाय स्पर्शनादीन्द्रियाणां श्लोकपञ्चकेन दोषानाह— शास्पर्शसुखास्वादप्रसारितकरः करी । श्रालानबन्धन क्लेशमासादयति तत्क्षणात् ॥ २८ ॥ पयस्यगाधे विचरन् गिलन् गलगतामिषम् । मैनिकस्य करे दीनो मीनः पतति निश्चितम् निपतन् मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघाताद् मृत्युमाप्नोति षट्पदः ॥३०॥ कनकच्छेदसंकाशशिखा लोकविमोहितः । रभसेन पतन् दीपे शलभो लभते मृतिम् ॥३१॥ हरिणो हारिणीं गीतिमाकर्णयितुमुद्धुरः । आकर्णाकृष्टचापस्य याति व्याधस्य वेध्यताम् स्पष्टाः नवरं वशा हस्तिनी, गलो रज्जुबद्धो लोहकण्टकः, मीनान् हन्तीति मैनिको धीवर, कर्णताल एव तलश्चपेटस्तेनाघातः, गीतिं गीतम् ॥ २८ ॥ २६ ॥ ३० ॥ ३१ ॥ ३२ ॥
उपसंहरति
एवं विषय एकैकः पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न ? ॥३३॥ विषय इन्द्रियस्य गोचरः, इन्द्रियप्रकरणेऽपि यद् विषयस्य दोषदर्शनम्, तद् विषयद्वारेणैवेन्द्रियाणां दोष
४९
For Personal & Private Use Only
www.jainelibrary.org