SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ GK चतुर्थः योगशास्त्रम् प्रकाशः। ॥२८७|| पूर्वोक्तस्यार्थस्य संग्रहणात् संग्रहः ।। २३ ॥ ___ यद्यपि तुल्ययोगितया कषायेन्द्रियजयौ मोक्षरूपत्वेनोक्तौ, तथाप्यनयोः कषायजयः प्रधानम् , तद्धेतस्तु इन्द्रियजयः, तदेवाहविनेन्द्रियजयं नैव कषाया तुमीश्वरः । हन्यते हैमनं जाड्यं न विना ज्वलितानलम् ॥२४॥ समकालसंभविनोरपि कषायजयेन्द्रियजययोः प्रदीपप्रकाशयोरिवास्ति कार्यकारणभावः; अत उक्तम्-इन्द्रियजयं विना न कषायजयः। हन्यते इत्यादिना दृष्टान्तः। हैमनजाड्यसदृशाः कषायाः, ज्वलितानलप्रायश्चेन्द्रियजयः। हेमन्ते भवं हैमनम् , " हेमन्ताद् वा तलुक् च" ॥६।३।६१ ।। इत्यनेनाणि तलोपे वृद्धौ च सिद्धम् ॥२४॥ इन्द्रियजयः कषायजयहेतुत्वेनोक्तः, अजितानां त्विन्द्रियाणां न कषायजयहेतुत्वं प्रत्युतापायहेतुत्वमेवेत्याहश्रदान्तैरिन्द्रियहयैश्चलेरपथगामिभिः। श्राकृष्य नरकारण्ये जन्तुः सपदि नीयते ॥ २५ ॥ इन्द्रियाण्येव हया अश्वा इन्द्रियहयास्तैश्चलैरेकवानवस्थायिभिः प्रकृत्या, अदान्तैरजितैः सद्धिरपथगामिभिरुन्मार्गचारिभिराकृष्य बलात्कारेण कृष्ट्वा जन्तुः प्राणी, नरक एवारण्यं विविधभीतिहेतुत्वाद् नरकारण्यं तस्मिन् सपदि तत्क्षणाद् नीयते । यथाऽदान्तो हयोऽपथगामित्वेन खमारोहकमरण्ये नयति तथैवाजितैरिन्द्रियैर्जन्तुर्विविधापायबहुले नरके नीयत इत्यर्थः॥२५॥ कथमजितानीन्द्रियाणि नरकं नयन्तीत्याह 1॥२८७॥ For Personal & Private Use Only wrane.lainelibrary.org Education inte
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy