SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ततृष्णया। निस्सङ्गत्वं प्रपद्यन्ते तत्क्षणाचक्रवर्तिनः ॥३।। निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः। अङ्गल्या पिहिते कर्णे शब्दाद्वैतं विजृम्भते ॥४॥ संतोषसिद्धौ संसिद्धाः प्रतिवस्तु विरक्तयः । अक्षणोः पिधाने पिहितं ननु विश्वं चराचरम् ॥ ५॥ किमिन्द्रियाणां दमनैः किं कायपरिपीडनैः ? । ननु संतोषमात्रेण मुक्तिश्रीमुखमीक्षते ॥६॥ जीवन्तोऽपि विमुक्तास्ते ये मुक्तिसखशालिनः। किं वा विमुक्तेः शिरसि शृङ्गं किमपि वर्त्तते ॥ ७॥ किं रागद्वेषसंकीर्ण किंवा विषयसंभवम । येन संतोषजं सौख्यं हीयेत शिवसौख्यतः ॥८॥ परप्रत्यायनासारैः किं वा शास्त्रमुभाषितैः । मीलितामा विमृशन्तु संतोषास्वादजं सुखम् ॥ ६ ॥ चेत् कारणानुकारीणि कार्याणि प्रतिपद्यसे । संतोषानन्दजन्मा तन्मोक्षानन्दः प्रतीयताम् ॥ १०॥ ननु तीव्र तपःकर्म कर्मनिर्मूलनं जगुः । सत्यं तदपि संतोषरहितं विफलं विदुः ॥ ११ ॥ कृषिसेवापाशुपाल्यवाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निवृतिमाप्यते ? ॥ १२ ॥ यत् संतोषवतां सौख्यं तृणसंस्तरशायिनाम् । क तत् संतोषवन्ध्यानां तूलिकाशायिनामपि ॥ १३ ॥ असंतुष्टास्तृणायन्ते धनिनोऽपीशिनां पुरः । ईशिनोऽपि तृणायन्ते संतुष्टानां पुरःस्थिताः ॥ १४ ॥ श्रायासमात्रं नश्वर्यश्चक्रिशक्रादिसंपदः। अनायासं च नित्यं च सुखं संतोषसंभवम् ॥१५॥ इति प्रत्यादेष्टुं निखिलमपि लोभस्य ललितं, मयोक्तः संतोषः परमसुखसाम्राज्यसुभगः । कुरुध्वं लोभाग्निप्रसरपरितापं शमयितुं, तदस्मिन् संतोषामृतरसमये वेश्मनि रतिम् ॥ १६ ॥ २२ ॥ एवं चइत्यनेन वक्ष्यमाणसंग्रहश्लोकस्यावसरमाहक्षान्त्या क्रोधो मृदुत्वेन मानो मार्जिवेन च।लोभश्चानीहया जेयाः कषाया इति संग्रहः॥२३॥ Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy